SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ The Sanskrit Manuscript of Dharmakīrti's Pramāṇaviniścaya [2] asataḥ sapakṣān nad nivṛttir ity asapakṣa eva nāstīti cet, neti saiva nivṛtter nivṛttir asataḥ katham iṣṭā. [3] abhāvapratiṣedho hi 5 bhāvo 'saty apy asti, bhavapratiṣedhas tu na sambhavatīty askhalitaprajño devānāmpriyo yas tadvisṣayam pratiṣedham necchaty asad abhāva iti1 ca vyavaharati. nirloṭhitaś cayam artho 'sati nāstitety arthantares. tena neha pratanyate. [4] na cāsann ātmā sattāsādhanavṛtteḥ sandigdhaḥ syāt. na cah 10 parena tathopagata ity apramāṇād abhyupagamat tathaiva bhavati, atiprasangat. na copagamabalena sapakṣāsapakṣauk vyavasthāpya pramānapravartanam yuktam. evam hy āgamasiddha ātmā syāt, nānumānasiddhaḥ. [5] tasmād avyatireke 'py asataḥ sapakṣād vyatirekaḥ sandigdhaḥ syat prāṇādīnām ātmanaḥ sandehat. ata eva vipakṣād 15 apim. [6] ekatra hi niyame siddhe 'nyanivartanam sidhyet. anyathā kvacid dṛṣṭe 'bhavasiddhāv api syād evādṛṣṭe" samsayaḥ. [7] tatha hy asakalavyaktibhedavyāpino 'py° arthāḥ kecit tajjātisambhavino dṛṣṭaḥ pārthivālohalekhyavat. [8] virodhasya cadṛṣṭteḥ sandeha eva. nairātmyena prāṇādīnām uktalakṣaṇasya virodhasyāsiddeḥ [9] san20 digdho nairatmyād vyatirekaḥ. [10] ātmapratiniyame hi tatkāryātmatayā prāṇādīnām nairatmyena saha virodhaḥ syat, sa ca na sidhyatity uktam. [11] astu nama niratmakebhyo vyatirekaḥ prāṇādīnām tadbhāve ca nairātmyavyāvṛttiḥ, tathāpi nānairātmyād ātmā jīvaccharire 25 sidhyati, [12] yenāyam na vyatirekasyābhāvam bhāvam icchati yathā vyatirekābhāve 'pi sapakṣe prāṇadir neṣṭaḥ. [13] sapakṣāvyatireki ced dhetur hetur ato 'nvayi | nānvayavyatirekī ced anairātmyam na satmakam || v. 84 || iti sangrahaślokaḥ. na prāṇādisambhavena nairatmyavyāvartanād ātmagatih. kin tarhi. vidhimukhenaiva praṇādayaḥ..." 30 d na without equivalent in Tib. tudviṣayam Ms.: yul de la P. f Tib. adds de lta bu la sogs pa. 8 arthāntare Ms.: de'i nan du P. h ca: ce Ms. i opagata iti Ms.: khas blans pa'i phyir ro źe na P. i eva without equivalent in Tib. 145 kāsapakṣau (cf. mi mthun pa'i phyogs P): apakṣau Ms. sapakṣād (cf. mthun pa'i phyogs... las P): sapakṣa Ms. m Tib. adds ldog pa the tshom za ste. "adṛṣṭe Ms.: ma mthon ba rnams la P. 'py (cf. don yan P) hy Ms. Pātmā ātmāj Ms. (: Tib. gson po'i lus bdag dan bcas par seems to translate atmavaj jīvacchariram). 0 9 yenāyam Ms.: gan gis na bdag med pa med pas bdag yod par 'gyur bas 'di P (probably a gloss). bdag rtogs par byed pa yin no źe na P.
SR No.269417
Book TitleSanskrit Manuscript Of Dharmakirtis Pramanaviniscaya
Original Sutra AuthorN/A
AuthorKazunobu Matsuda, Ernat Steinkellner
PublisherKazunobu Matsuda, Ernat Steinkellner
Publication Year
Total Pages12
LanguageEnglish
ClassificationArticle
File Size919 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy