SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ The Sanskrit Manuscript of Dharmakīrti's Pramāņaviniscaya 143 5 = ndigdhaḥ syāt* prāņādīnām ātmanaḥ sandehāt* | ata eva vipakşād api (1) ekatra hi niyame siddhe 'nyanivarttanam verso 1 sidhyet* | anyathā kvacid drste 'bhāvasiddhāv api syād evādrste samsayaḥ | tathā hy asakala(bhe)vyaktibhedavyāpino hy(!) arthāḥ keci(t) tajjātisambhavino drstāḥ pārthivālohalekhyavat* | virodha sya cādrste(h) sam= 2 = deha eva | nairātmyena prāņādīnām ( uktalakṣaṇasya virodha syāsiddheḥ sandigdho nairātmyād vyatirekaḥ |ātmapratiniyame hi tatkāryātmatayā prāņādīnām nairātmyena saha virodhaḥ 3 syāt* | sa ca na sidhyatīty uktam* | astu nāma nirātmakebhyo vyatirekaḥ () prāņādīnām tadbhāve ca nairātmyavyāvșttiḥ | tathāpi nānairātmyād ātmāj(!) jīvaccharīre sidhyati yenāyam na vya= 4 = tirekasyābhāvam bhāvam icchati | yathā vyatirekābhave ()pi sapakşe prāņādir nestaḥ sapakşāvyatirekī ced dhetur hetur ato (')nvayi nānvayi (!) avyatireki ced anairātmyam na sātmakam | iti samgra= 5 = haslokaḥ | na prāņādisambhavena nai[rātmyavy]āvarttanādāt magatiḥ kin tarhi vidhimukhenaiva prāņādayaḥ 3. CONSTITUTION OF THE TEXT The fragment identified and transcribed above by Matsuda and edited below belongs to the section of the third chapter of the Pramāņaviniscaya which deals with the theory of apparent logical reasons (hetvābhāsa). This section covers PVin III vv. 68–85b (f. 313a3–327a8) and has no direct correspondence with a parallel section in the fourth chapter of the Pramāņavārttika where a similar coherent treatment of this topic is lacking 18. As Prof. Frauwallner demonstrated, this part of the last chapter of the Pramāņaviniscaya is essentially new, both in structure as well as in content, although materials from relevant parts of the Pramāņavārttika have been exploited 19. After an explanation of the unproved (asiddha), indecisive (anaikāntika) and contradictory (viruddha) reasons, Dharmakīrti refutes 18 Steinkellner was able to use the analytical descriptions of PV IV and PVin III that were prepared by Tom J.F. Tillemans, Lausanne, and T. Iwata, Tokyo, respectively for the Mahāyāna Buddhism volume of the Encyclopedia of Indian Philosophy edited by K. Potter, and would like to thank both colleagues on this occasion for making these surveys available to him. 19 Cf. E. FRAUWALLNER, Die Reihenfolge und Entstehung der Werke Dharmakīrti's in Asiatica, Festschrift Friedrich Weller, Leipzig 1954, p. 148f.
SR No.269417
Book TitleSanskrit Manuscript Of Dharmakirtis Pramanaviniscaya
Original Sutra AuthorN/A
AuthorKazunobu Matsuda, Ernat Steinkellner
PublisherKazunobu Matsuda, Ernat Steinkellner
Publication Year
Total Pages12
LanguageEnglish
ClassificationArticle
File Size919 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy