SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ 128 ... . Bharat literature. He fully digested the system of Navya-Nyaya which was propounded by Gangesa Upadhyaya. In all his works of Jaina philosophy we see the stamp of Navya-Nyaya. The following passage from his Nyayaloka will bear this out : ___ यत्तु नरसिंहाकारज्ञाने ज्ञानत्वघटत्वप्रकारकत्वोभयाश्रयज्ञानवैषिष्ट्यधीन स्यादिति तत्तु विषयनिरूप्यं हि ज्ञानं न तु विषयपरम्परा निरूप्यमित्यादिना मिश्रेणैव समाहितम् / यत्तु स्वसंवेदने कृतिसमवाहित्वादिरूपकर्तृत्वाद्यनवभास इत्युक्तं, तदभिप्रायापरिज्ञानात् / आश्रयत्वरूपकर्तृत्वस्य, विषयत्वरूपकर्मत्वस्य विशेषणत्वरूपक्रियात्वस्य च दोषाकलङ्कितत्वात् / अधिकविषयत्वेऽपि च व्यवसायस्यार्थविषयत्वेन प्रवर्तकत्वमविरुद्धम्, इष्टतावछेदकप्रवृत्तिविषयवैशिष्टयावगाहिज्ञानत्वेन प्रवर्तकत्वात् / न चात्र प्रमेयमिति ज्ञानात्प्रवृत्त्यापत्तिः, इष्टतावच्छेदने तद्भिन्ननिष्ठधर्माप्रकारकत्वविशेषणात् / न्यायालोक पृ. 93.
SR No.269369
Book TitleContribution Of Jaina Writers To Nyaya Vaisesika Literature
Original Sutra AuthorN/A
AuthorJ N Jaitley
PublisherJ N Jaitley
Publication Year
Total Pages24
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy