SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ gaur iti. evam ca krtvā dharmaśāstram pravrttam. brāhmaṇo na hantavyaḥ, surā na peyeti brāhmaṇamātram na hanyate, surāmatram ca na piyate. yadi dravyam padārthaḥ syād, ekam brāhmaṇam ahatvaikām ca surām apītvānyatra kūmacāraḥ syāt. $ 4 (=1). ākstāv ārambhaņādīnām sambhavo nāstīti krtvākrtisahacarite dravya ārambhaņādīni bhavisyanti. $5 (=2). na caikam anekādhikaranastham yugapad upalabhyata ity ādityavad viņayo bhavisyati, tad yathā, eka ādityo 'nekādhikaranastho yugapad upalabhyate. itīndravad visayaḥ, tad yathā, eka indro 'nekasmin kratuśata āhūto yugapat sarvatra bhavati. evam ākrtir yugapat sarvatra bhavisyati. avināso 'nāśritatvāt. vairūpyavigrahāv api dravyabhedād bhavisyataḥ, vibhinnārtheșu ca sāmānyāt siddham sarvam. aśnoter akşaḥ, padyateh pādah mimīter māşah. tatra kriyāsāmānyāt siddham, aparas tv āha, purākalpa etad asīt șodaśa māşāḥ kārşāpaņam, şodaśaphalāś ca māşašambatyah. tatra samkhyāsāmānyāt siddham. $ 6. dravyābhidhāne tv äkrter asampratyayaḥ syāt. tatra ko doṣaḥ? tatrāsarvadravyagatiḥ prāpnoti. asarvadravyagatau ko doşah? gaur anubandhyo 'jo 'gnīşomiya ity ekaḥ śāstroktam kurvīta, aparo 'śāstroktam. aśāstrokte ca kriyamāne viguņam karma bhavati, vigune ca karmaņi phalānavāptih, nanu ca yasyāpy äkrtiḥ padārthas, tasyāpi yady anavayavena codyate na cānubadhyate viguņam karma bhavati, vigune ca karmaṇi phalānavāptiḥ? evam tarhy anavayavena codyate pratyekam ca parisamāpyate yathādityah. nanu ca yasyāpi dravyam padārthas, tasyāpy anavayavena codyate pratyekam ca parisamāpyate? codanāyām caikasyopādhivrtter manyāmahe äkrtir abhidhīyata iti. ågneyam aştakapālam nirvapet, ekam nirupya dvitīyas tỉtīyaś ca nirupyate. yadi ca dravyam padārthaḥ syād, ekam nirupya dvitīyasya trlīyasya ca nirvapaņam na prakalpeta. Betrachten wir diesen Text und vergleichen wir ihn mit der späteren Mimāņsā-Überlieferung bei Šabarasvāmī, so ist als erstes die Fragestellung zu beachten, von der er ausgeht. Wir haben gesehen, daß der grammatische Grundtext Patañjali's zur Frage des Gegenstandes der Worte zwar die zwei Ansichten kennt, daß die 113
SR No.269345
Book TitleSprachtheorie Und Philosophie Im Mhabhasyam Des Patanjali
Original Sutra AuthorN/A
AuthorErich Frauwallner
PublisherErich Frauwallner
Publication Year
Total Pages28
LanguageEnglish
ClassificationArticle
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy