SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ 190 JAINA MUNI JAMBUVIJAYA ca na 10 atadāsrayatvam. anāśritam tadbhāvaḥ pratyayahetur vā. phyi nas kyan ran bzin gran la jug pas de ma yin pa la rten pa ñid dan rten med pas de dños poci rkyen nam rgyu ma yin no yan na 'du baci rgyu mtshan ñid kyis rgyu dan Cbras bur brjod pa dan ses pa dag yin , deci tshe cdu ba can gyi rgyu ñid kyi cbras bu ni edu ba las rgyu ñid du gyur rgyu mtshan dan du ba med pa'i rgyu dan ma yin te cbras bu ni de cdu baci ebras bu ñid do 1 de yan thams cad la bye brag med pas dños po thams cad phan tshun rgyu dan cbras buci no bor 'gyur ro || sna ma dan phyi ma yod pa dan med paci bye brag gis de yan cdir de ni chrel pa med par mi rigs pas bogs dbyun du med pa la de mi rigs so || de dag ñid dam deci khyad par dag deci mtshan nid yin no kes dgons nas de yod na ni yod la de med na ni med pas rgyu dan cbras buci no bo zes bśad do || de Itar re zig mi dmigs pa dan than cig paci mnon sum dag gis rgyu dan 'bras bu dag yod na yod pa'i yul la rgyu dan bras bu yod pa yin te de yod na ni yod la de med na ni med pa mtshan ñid sgrub par byed pa bśad do I res egao zig mi dmigs pa'am mnon sum snon pas rgyu dan bras bu sgrub paci phyir deci yul re zig bstan pa ni rgyu gzan rnams yod kyan kes bya ba smos te [atha samavāyanimittatvena kāryakāraṇābhidhāna pratyayau tadā]" samavāyikāraṇasyaiva ca 12 kāryasamavāyikāraṇatvam, na nimittäsamavāyikāraņayoḥ, kāryasya vā tatsamavāyaḥ13 kāryatvam. tasya 14 ca sarvatrāviseşāt tat sarvam vastu parasparam kāryakārañarūpam syāt. pūrvottarabhāvābhāvavisesanatā cāsya tadasambandhad ayuktā. niratiếayasya tadayogāc ca. tayor eva vā tadviseşanayos tallaksanatā astu ity abhiprāyavatoktam 15 tadbhāve bhāvas tadabhāve 'bhāvaś ca kāryakāranabhāva iti. evam tāvad anupalambhasahāya pratyaksena kāryakāranayor bhāve bhāvavisayasya kāryakāraṇabhāvasya tadbhāvabhāvatadabhāvābhāvalakṣaṇasya siddhir uktā. kvacid anupalabdhyāpi pratyakşapūrvikayā kāryakāranabhāvasiddhes tadvişayam tāvad darsayann āha satsv apy anyesu hétuşv iti. 10 katham U; cf. pratyayahetuh kāryakāranabuddhihetur vā, neti vartate (HBTA p. 302, 21-22). 11 The reading in the bracket does not appear in U. The Tibetan translators seem to have added this for the easy understanding of the meaning of the next passage. 12 ca HBTA only. 13 tatsamaväyät U. 14 asya U. 15 ity abhiprāyavataiva dharmakirtinoktam U. Cf. abhiprāyavatā, vārtikakrteti prakaraņāt (HBTA p. 304, 20).
SR No.269220
Book TitleComparative Study Of Utpadadisiddhi Tika And Hetubindu Tika
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherJambuvijay
Publication Year
Total Pages5
LanguageEnglish
ClassificationArticle
File Size449 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy