________________
Sanskrit Sub-story and Subhāṣitas in the Prakrit....
349
pratyūhq-vyūha-nāśam disatu (sa) bhagavān adimas- tirtha-nāthah // 3.1756-57 (3.1756?), p. 358.
This verse is a prayer and it is introduced with the words "Tathā hi'. It seems to be the composition by the author himself, resorting to Sanskrit in view of the noble occasion and purpose.
18. Bhuyo yojana-bhima-durgama-tamam nirgamya yah prāntaram
pratyaksi-kurute jagat-traya-patim viśva-priyaṁ bhāvukah / Śrīman-Nabhi-narendra-gotra-tilakaṁ devam dhruvam vīksite moksas tena tu (sar-)vyatītpa (? tya) rabhasa samsara
kaksäntaram // 3.1758-59 (1757?), p. 358.
This is also a prayer in continuation with the previous verse, and clearly authored by the poet himself.
19. Huyate na tapyate na diyate vä na kiñcana/
aho amülya-krīteyam samya-mātrena nirvrtih // 4.491, p. 426. This verse is quoted in support of the statement that siddhi’ is obtained only by equanimity (samabhāva), even without performing meditation, charity, yoga, or austerity. 20. Upadhyayad daśācaryā ācāryāņām śatam pitā /
sahasram tu pitur-mātā gauravenātiricyate // 4.491, p. 429.
This is quoted to justify the honour given to his mother by a son. This verse occurs in the Manusmrti (2.145) with a slight variation, namely 'upādhyāyān' and 'pitrn'.
21. Bījina eva hi bijam kşetram bhavatiha tadvatām eva /
durlalitam ahinăthe nirnayam enam svayam cakre // 4.547, p. 430. This verse is but almost a Sanskrit version of a previous similar gātha in which the author says: 'Loë pasiddham eyam biyam nanu hoï biyavartassa / khittam tu khettiyassa itha vi ittham viciņteha // (4.542).
22. Śreyo visam upabhoktum ksamam bhave kriditum hutāśena /
samsārabandhana-gatair na tu pramādah kşamah kartum //
23. Tasyām-eva hi jätau naram upahanyäd visam hutāšo vā /
asevitah pramado hanyāj janmāntara-batāni // 4.731-732, p. 445.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org