SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ "ak ayam ha vai căturmāsyayājino suk tam bhavati" (Satapatha Brāhma a 1.6.1). 10 vi ayatā māyājany, vi vayo bhagavān” (Bh.P. - Subodhini 2.9.33). "a api brahma vyāpakam k..la/yaśodākrode sthito sarva-jagadādhāro bhavati" (TDN-P. 1.54). yasmin sarväl bhutāni ātmaivābhūd vijānata // tatra ko moha /ka /soka lekatvam anupaśyata Il/ " (Kenopaniwat 7.). 12 "eko devo vahudhā nivi•qo ajāyamāno vahudhāvijāyate ... tam yatha yathă upăsate tathaiva bhavati" (Mudgalopani-ad 3). "ye yathā mām prapadyante tan tathaiva bhajāmy aham/" (Bhagavad Gītā (BG). 4.11). "api saccrādhane pratyakūnumānābhyām" (Br.S. 3.3.24). "tad rūpam kotakam anugrahärtham tac cetavām aiśvaryāt. Rūpam vā atindriyam anta kara lapratyakanirdeśāt" (Vākyakāra Brahmanandi), "tvam bhāvayogaparibhāvita hot saroja asse śrutek sitapatho ... yad yad dhīyā ta urugăya vibhāvayanti tad tad vapu /pra layase sadanugrahäya" (Bh.P. 3.9.11). 13 "so 'kāmayata dvitiyo me ātmā jāyeteti / sa manasā vācam mithunam samabhavad'' (BrAU.1.2.4). "yo manasi ti zan manaso antaro" (ibid.3.7.20). "bhumir āpo'nalo vāyu /kham mano ... iti iyam bhinnā prkotiť (BhG. 7.4). "sa mānasina lātmā janānām" (Taittirīyāra yaka 3.11.1). 14 "dravyasya śudhy-asuddhi ca drave la vacanena ca/ saocskāre latha kālena mahattvālpatayāthavā // śaktyāśaktyāthavā sam .dhyā yadātmane ... kvacid gu b'pi doa /syād, doo'pi vidhinā gula /” (Bh.P. 11.21.10-16). 19 Bh.P.11.20.6-8. 16 Bh.P. 10.26.11-15. 17 "vidyāvidye hare /sakti te māyayaiva vinirmite te jīvasyaiva na anyasya ... ātmalābho vidyayā dehalābho avidyayā iti. ubhayo ljiva-dharmatvam vyāvartayati hare /šaktī. tena bhagavad icchayaiva tayo lavirbhāva-tīrobhāvayo lhetutvam ... te ubhe jīvarūpasyaiva a ocśasya bhavato na anyasya jadi asasya antaryami b vă ... svarūpāj Lanam ekam hi parva dehendriyāsava /anta kara lam e cam hi caturdhādhyāsa /ucyate. pacaparvā tu avidyā iyam yadbadho yāti sa os tim ... vidyayā avidyānāśe tu jīvo mukto bhaviyati. Dehendriyā /sarve niradhyastā /bhavanti ... svabudhyā līnavat pratibhäne 'pi na sarve näm budhya tathā pratīyante ...evam sādhanasampattau pacaparvā vidyā sampadyate yayä kotvā jātasāk ātkāra /tam praviśed” (TDN-P. 1.46). 18 "ye asmābhi ljCrinādaya /upāyatvena uktā l... bhagavatkopāyuktatve te sam api phalasādhakatvāt ... vastutas tu k paiva sādhanam” (TDN-P. 2.307) 19 "karmayogādaya /sarve k odgamanahetava /udāsīnatayā udbhedad nahi sarvātmanā phalam, bhaktau atyādare laiva praka 0 jayate hari lātmānam ca tato dadyat sukhe kā paridevanā! Sahanam khananam gazgātīsthitivad eva tat să ockhyo yoga /tatha bhakti tatra premā atisaukhyadam" (TDNP. 2.312-314). 20 Śvetāsvataropani-ad 6.13; Kauhopani-ad 2.3.10-11. 21 s hyo bahuvidha /prokta /tatra eka /satpramā laka la gāvimšati-tattvānām svarūpam yatra vai hari /... anye sütre ni idhyante yogo'pi eka sadādota / Yasmin dhyānam bhagavato nirbīje 'pi ātmabodhaka /... cittayottinirodho yoga sa ca bhagavad-dhyānārtham asgatvena upayujyate sa prāmā lika /vastu svatantratayā phalasādhakatvena prokta /tathāsiddhihetu lj Canātmā ca tathā anye dehendriyādisādhaka /te aprāmā likā /...dhyānābhāve'pi ātmabodhāzgabhūta /prāmā lika eva ... vairāgyaj Cünayāgaiś ca prem la ca tapasā tathā ekenäpi d hena iśam bhajan siddhim avāpnuyāt. parā=gayukta-purua /bhagavantam bhajet. tatra prathamam vairāgyam augam, tad abhāve bhagavad-āveśābhāvāt na bhajanasiddhi ... pa[cānām samudāyo durlabha iti gau lapak am āha ... "(TDN-P. 1.93-95). 22 TDN-P. 1.103. 23 mām ca yo 'vyabhicāre la bhaktiyogena sevate / sa gu lan samatītyaitān brahmabhūyāya kalpatell brahma bhi pratiehāham .../ śāsvatasya ca dharmasya sukhasyaikāntikasya ca" (BHG. 14.26-27). 24 ātmaiva idam agra āsīt. so anuvik gya na anyad ātmano apaśyat so 'aham asmi' iti agre vyāharat. tato 'aham'-nāmā abhavat. tasmād api etarhi amantrito 'aham ayam'ity eva agre uktvā atha anyad nāma prabrute yad asya bhavati. Sa yat pūrvo asmāt sarvasmát sarvān păpmān ausat tasmāt purua/ ovati ha vai sa tam yo asmät pürvo vubhū ati ya levam veda. so abibhet tasmät ekāki bibheti. sa ha ayam īkām cakre yad madanyad nästi kasmān nu bibhemi iti. tata eva asya bhayam vīyāya. kasmād
SR No.250391
Book TitleMultiplex Concepts of Yoga as per Philosophical Framework of Vallabha Vedenta
Original Sutra AuthorN/A
AuthorShyam Manohar Goswami, Achyutanand Dash
PublisherShyam Manohar Goswami
Publication Year
Total Pages19
LanguageEnglish
ClassificationArticle & Yoga
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy