SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ VASUDHĀRĀ-DHARANI : 43 महाकोशकोष्टागाराणि च परिपूर्णानि । दृष्ट्वा च विस्मितो हृष्टः सन्तुष्टः उदग्र आत्तमना प्रमुदितः प्रीतिसौमनस्यजातो येन भगवांस्तेन उपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसाभिवंद्य भगवन्तमेतदवोचत् । को भगवन् हेतुः कः प्रत्ययोऽस्य येन सुचन्द्रो गृहपतिर्महाधनो महाभोगो महाकोशकोष्टागारः सर्वधनधान्यसमृद्धः संवृत्तः | भगवानाह । श्राद्धानंद सुचन्द्रग्रहपतिः परमश्राद्धः कल्याणाशयः। उद्गृहीता च वसुधारा नाम धारिणी12 धारिता वाचिता देशिता ग्राहिता पर्यवाप्ता प्रकीर्तिता1 अनुमोदिता इदानी परेभ्यश्च14 संप्रकाशयिष्यति। तेन चानंद त्वमप्युद्गृहीष्वेमां15 वसुधारा1 नाम धारिणीं7 धारय वाचय देशय ग्राहय पर्यवाप्नुहि प्रवर्त्तय प्रकीर्तय18 अनुमोदय परेभ्यश्च विस्तरेण संप्रकाशय। यस्येयं कुलपुत्रस्य वा कुलदुहितुर्वा20 हस्तगता गृहगता पुस्तकगता भविष्यति न तस्य रोगदुर्भिक्षमरककांतारादयो24 भविष्यन्ति22 क्रमेण23 विभवास्तस्य24 प्रवर्धिष्यन्ते तद् भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो उनकायस्यार्थाय26 सुखाय देवानां च मनुष्याणां च । नाहं आनंद तं धर्म27 समनुपश्यामि सदेवके लोके समारके 28 सब्रह्मके29 सश्रमणब्राह्मणिकायां30 प्रजायां सदेवमानुषासुरायां31 च इमां वसुधारा32 नाम धारिणी33 महाविद्यां अन्यथा करिष्यति अतिक्रमिष्यति वा नैतत्स्थानं34 विद्यते। तत् कस्य हेतोः। अभेद्या35 ह्येते आनंद वसुधाराधारिणीमन्त्रा6 न वैते37 क्षीणकुशलमूलानां सत्वानां38 श्रुतिपथ[मप्या]गमिष्यन्ति क:39 पुनर्वादो40 पुस्तकगतामपि कृत्वा गृहे www 1 B हृष्ट । 2 B-मनाः । 3 C सिरसा-। 4 A-पति महा-। 5 A -कोशं को-| BC -कोशको- । 6 A-कोष्टागारं। BC -गारः । 7 BC सर्वधान्य हिरण्यसुवर्णसमृद्धः । 8 B संवृतः । 9 A -पति। C-द्रो गृहपतिः । 10 C व । 11 B तेन इयं। 12 C धारणी। 13 AB प्रकीर्तता। C प्रकीकृता। 14 A परश्च। परेभ्यश्च । 15 C त्वमप्यनुगृहीष्वेमां। 16 C -रां। 17 C धारणीं। 18 A प्रकीर्तह। BC प्रकीकुरु । 19 Not in C. 20 BC वा हृदयगता । 21 BC -मरक-। A-मकर-। 22 A भविष्यति । BC -ष्यन्ति । 23 C क्रमेणं। 24 Cadds धनं । 25 C-ष्यते । 26 A -कायस्यर्थाय । B-कायस्यर्थे । 27 A धर्म। BC धर्म । :8 A सनारके । BC समारके । 29 C शब्रह्मके। 30 C सश्रवणिके सब्राह्म-। 31 C -मानुषासुराणां । 32 B -धारां। 33 C धारिणी। 34 A -स्थान । BC -स्थानं । 35 B अभिया। 36 C -धारिणी मन्त्रपदाः। 37 C चैते। 38 AC श्रुत्वानां । B सत्वानां । 39 A श्रुतिपथम्यागमिष्यन्ति । BC-मप्या-1 40 Cadds ये। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.250362
Book TitleVadundhara dharani a Buddhist work in use among Jainas of Gujarat
Original Sutra AuthorN/A
AuthorPadmanabh S Jaini
PublisherZ_Mahavir_Jain_Vidyalay_Suvarna_Mahotsav_Granth_Part_1_012002.pdf and Mahavir_Jain_Vidyalay_Suvarna_
Publication Year
Total Pages18
LanguageEnglish
ClassificationArticle & Mantra Tantra
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy