________________
ગિરનારના એક નવપ્રસિદ્ધ પ્રશસ્તિ લેખ પર દષ્ટિપાત
૧૫
(४) लसा(शा) दिसहिता तथा इहैव तीर्थे महं [०] श्रीवस्तुपालका(५) रित श्रीसत्यपुरीयश्रीमहावीरे बिंबं खत्तकं च । इही(है)व (६) तीर्थे शैलमयबिंब द्वितीयदेवकुलिकामध्ये खत्तक(७) द्वय श्रीऋषभादि चतुर्विंशतिका च । तथा गूढमण्डपपूर्वद्वा(८) रमध्ये खत्तकं मूर्तियुग्मं तदुपरे(रि) श्री आदिनाथबिंबं श्री(९) उज( ज्ज )यंते श्रीनेमिनाथपादुका मंडपे श्रीनेमिनाथबि(१०) बं खत्तकं च । इहैव तीर्थे महं [0] श्री वस्तुपालकारित श्री(११) आदिनाथस्याग्रत(तो) मंडपे श्रीनेमिनाथबिंबं खत्तकं च । (१२) श्री अर्बुदाचले श्रीनेमिनाथचैत्यजगत्यां देवकुलि(१३) काद्वय षट्()बिंबसहितानि । श्रीजावालिपुरे श्रीपा(१४) र्श्वनाथचैत्यजगत्यां श्रीआदिनाथबिंबं देवकुलिका (१५) च । श्रीतारणगढे श्रीअजितनाथगूढमंडपे श्री आ(१६) दिनाथबिंबं खत्तकं च । श्री अणहिल्लपुरे हथीयावापी(१७) प्रत्यासन्न(त्रे) श्रीसुविधिनाथबिंबं तच्चैत्यजीर्णोद्धारं च ॥ (१८) वीजापुरे देवकुलिकाद्वयं श्रीनेमिनाथबिंबं श्रीपा(१९) र्श्वनाथबिबं च । श्री...(मू)लप्रासादे कवलीखत्तकद्वये । (२०) श्रीआदिनाथ श्रीमुनिसुव्रतस्वामिबिंबं च । लाटाप(२१) ल्यां श्रीकुमारविहारजीर्णोद्धारे श्रीपार्श्वनाथस्याग्र(२२) त(तो) मंडपे श्रीपार्श्वनाथबिंबं खत्तकं च ॥ श्री प्रह्लादनपु(२३) रे श्रीपाल्हणविहारे श्रीचंद(द्र प्रभस्वामिमंडपे खत्तक-- (२४) द्वयं च । इहैव जगत्यां श्रीनेमिनाथस्याग्रत(तो) मंडपे (२५) श्रीमहावीरबिंबं च । एतत् सर्व(4) कारितमस्ति । श्रीनाग(२६) पुरीय वरहुडीया साहु. नेमड सुत सा. राहड ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org