________________
૧ ૨૨
નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧
श्रीवजस्वामिविरचितम् श्रीगौतमस्वामिस्तवम्
(शार्दूलविक्रीडित छन्दः) स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनि
स्फूर्जल्लब्धिविभूषितं गणधरं श्रीगौतमस्वामिनम् । देवेन्द्राद्यमरावलीविरचितोपास्ति समस्ताद्भुत
श्रीवासातिशयप्रभापरिगतं ध्यायामि योगीश्वरम् ॥१॥ किं दुग्धाम्बुधिगर्भगौरसलिलैश्चन्द्रोपलान्तर्दलैः ?
किं किं श्वेतसरोजपुञ्जरुचिभिः किं ब्रह्मरोचि:कणैः ? ।' कि शुक्लस्मितपिण्डकैश्च घटिता कि केवलत्वामृतै
मूर्तिस्ते गणनाथ ! गौतम ! हृदि ध्यानाधिदेवी मम ॥२॥ श्रीखण्डादिपदार्थसार्थकणिकां कि वर्तयित्वा सतां
कि चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वाक्सुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चये कि ? __ मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठायिनी गौतम ! ॥३॥ नीरागस्य तपस्विनोऽद्भुतसुखवाताद् गृहीत्वा दलं
तस्याः स्वच्छशमाम्बुधे रसभरं श्रीजैनमूर्तेर्महः । तस्या एव हि रामणीयकगुणं सौभाग्यभाग्योद्भवं __ मद्ध्यानाम्बुजहंसिका किमु कृता मूर्तिः प्रभो ! निर्मला ॥४॥ किं ध्यानानलगालितैः श्रुतदलैराभासिसद्भावना___ऽश्मोद्धृष्टैः किमु शीलचन्दनरसैरालेपि मूर्तिस्तव ? । सम्यग्दर्शनपारदैः किमु तप:शुद्धैरशोधि प्रभो !
मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाघटि ॥५॥ कि विश्वोपकृतिक्षमोद्यममयी ? किं पुण्यपेटीमयी ?
किं वात्सल्यमयी ? किमुत्सवमयी पावित्र्यपिण्डीमयी ? । किं कल्पगुमयी मरुन्मणिमयी कि कामदोग्धीमयी या धत्ते तव नाथ ! मे हृदि तनुः कां कां न रूपश्रियम् ? ||६||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org