SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ૧ ૨૨ નિર્ચન્થ ઐતિહાસિક લેખ-સમુચ્ચય-૧ श्रीवजस्वामिविरचितम् श्रीगौतमस्वामिस्तवम् (शार्दूलविक्रीडित छन्दः) स्वर्णाष्टाग्रसहस्रपत्रकमले पद्मासनस्थं मुनि स्फूर्जल्लब्धिविभूषितं गणधरं श्रीगौतमस्वामिनम् । देवेन्द्राद्यमरावलीविरचितोपास्ति समस्ताद्भुत श्रीवासातिशयप्रभापरिगतं ध्यायामि योगीश्वरम् ॥१॥ किं दुग्धाम्बुधिगर्भगौरसलिलैश्चन्द्रोपलान्तर्दलैः ? किं किं श्वेतसरोजपुञ्जरुचिभिः किं ब्रह्मरोचि:कणैः ? ।' कि शुक्लस्मितपिण्डकैश्च घटिता कि केवलत्वामृतै मूर्तिस्ते गणनाथ ! गौतम ! हृदि ध्यानाधिदेवी मम ॥२॥ श्रीखण्डादिपदार्थसार्थकणिकां कि वर्तयित्वा सतां कि चेतांसि यशांसि किं गणभृतां निर्यास्य तद्वाक्सुधाम् । स्त्यानीकृत्य किमप्रमत्तकमुनेः सौख्यानि सञ्चये कि ? __ मूर्तिस्ते विदधे मम स्मृतिपथाधिष्ठायिनी गौतम ! ॥३॥ नीरागस्य तपस्विनोऽद्भुतसुखवाताद् गृहीत्वा दलं तस्याः स्वच्छशमाम्बुधे रसभरं श्रीजैनमूर्तेर्महः । तस्या एव हि रामणीयकगुणं सौभाग्यभाग्योद्भवं __ मद्ध्यानाम्बुजहंसिका किमु कृता मूर्तिः प्रभो ! निर्मला ॥४॥ किं ध्यानानलगालितैः श्रुतदलैराभासिसद्भावना___ऽश्मोद्धृष्टैः किमु शीलचन्दनरसैरालेपि मूर्तिस्तव ? । सम्यग्दर्शनपारदैः किमु तप:शुद्धैरशोधि प्रभो ! मच्चित्ते दमिते जिनैः किमु शमेन्दुग्रावतश्चाघटि ॥५॥ कि विश्वोपकृतिक्षमोद्यममयी ? किं पुण्यपेटीमयी ? किं वात्सल्यमयी ? किमुत्सवमयी पावित्र्यपिण्डीमयी ? । किं कल्पगुमयी मरुन्मणिमयी कि कामदोग्धीमयी या धत्ते तव नाथ ! मे हृदि तनुः कां कां न रूपश्रियम् ? ||६|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.249360
Book TitleGautamswami Stavana Kartta Vajraswami Vishe
Original Sutra AuthorN/A
AuthorM A Dhaky
PublisherZ_Nirgranth_Aetihasik_Lekh_Samucchay_Part_1_002105.pdf and Nirgranth_Aetihasik_Lekh_Samucchay_Part_2
Publication Year2002
Total Pages10
LanguageGujarati
ClassificationArticle & Stotra Stavan
File Size427 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy