________________
સ્વામી સમંતભદ્રનો સમય
नि. भै० भा० १-८
Jain Education International
परिशिष्ट 'ब'
ततोतिता तु तेतीतस्तोतृतोतीतितोतृतः । ततोऽतातिततोतोते ततता ते ततोततः ॥१३॥
येयायायाययेयाय नानानूनाननानन । ममाममाममामामिताततीतिततीतितः ॥१४॥
नन्द्यनन्तद्दर्यनन्तेन नन्तेनस्तेऽभिनन्दन । नन्दनद्भिरनम्रो न नम्रो नष्टोऽभिनन्द्य न ॥२२॥
नन्दनश्रीर्जिन त्वा न नत्वा नर्द्धया स्वनन्दि न । नन्दिनस्ते विनन्ता न नन्तानऽन्तोभिनन्दन ॥२३॥
नन्दनं त्वाप्यनष्टो न नष्टोऽनत्वाभिनन्दन । नन्दनस्वर नत्वेन नत्वेनः स्यन्न नन्दनः ॥२४॥
नेताननुते नेनोनितान्तं नाततो नुतात् । नेता न तनुते नेनो नितान्तं ना ततो नुतात् ॥५२॥
नयमानक्षमामान न मामार्यार्त्तिनाशन । नशनादस्य नो ये येन न नये नोरोरिमाय न ॥५३॥
नुन्नानृतोन्नतानन्त नूतानीतिनुताननः । नतोनूनोनितान्तं ते नेतातान्ते निनौति ना ॥ ५५ ॥
स्वसमान समानन्द्या भासमान स मानघ । ध्वंसमानसमानस्तत्रासमानसमानतम् ॥७९॥
पारावारस्वारापारा क्षमाक्ष क्षमाक्षरा 1 वामानाममनामावारक्ष मर्द्धर्द्धमक्षर ॥८४॥
वीरावारर वारावी वरोरुरुरोरख । वीरावाररवारावी वारिवारिरि वारि वा ॥ ८५ ॥
नमेमान नमामेनमानमाननमानमा मनामोनु नु मोनामनमनोम मनो मन ॥९३॥
For Private & Personal Use Only
૫૭
www.jainelibrary.org