________________
Vol. III - 1997-2002
પ્રીતિ પંચોલી
अनन्तसंसारपथाध्वनीनं
हीनगुणैर्मामत एव दीनम् । दयाम्बुधे ! देव ! दयाहमेतं
विलोकय स्वीयदृशैकवारम् ॥९॥ संसारकारागृहदुःस्थितस्य __ कर्माष्टकोद्यन्निगडान्वितस्य । दुष्टां दशां नाशय मे त्रिलोकी
राज ! प्रसाद्यास्य ! सुदीनवाचः ॥१०॥ विश्वैकबन्धो ! विधिसेवकानां,
मामोक्षलाभाभ्युदयप्रदेन । अनंतवेत्त: भगवन् भवेयं
सना सनाथो (जिन !) देव देव ! ॥११॥ नीतोऽस्मि यैरद्य तवाङ्गिपीठे
पुनश्चयानि प्रतिभूप्रभाणि । त्वद्दर्शने मे जगदीश ! नेमे
पुण्यानि तान्येव चिरं जयन्तु ॥१२ ।। भावन्यवश्यं त्वयि विश्वनाथे,
प्राप्तं (प्राप्ता) प्रभो ! मे प्रभुतात्मकृत्ये । कल्पद्रुमे सान्द्रफले न वै किं
दरिद्रमुद्रा द्रुतमेति नाशम् ॥१३॥ अचिन्त्यचिन्तामणितो महीयो
महात्म्यभाजो भवतः प्रभावात् । त्वद् भाव सम्बन्धनिबन्धनं मे,
मनोरथा: सिद्धिमिमे श्रयन्तु ॥१४॥ तव प्रसादाज्जगदीश ! नेमे !
कामं महामोहतमोऽपहारि । कल्याणमाला सदैव (मंगल),
त्वत्पादसेवासुखमेव मेऽस्तु ॥१५॥ भावार्थ :
१. महत, शत्रुनो नाश २नास, निरंजन, संसारभरी नहि भावनाश, अव्यय (अविनाशी) સ્વરૂપ થયેલા શ્રી નેમિનાથને નમસ્કાર કરું છું.
૨. જેમનાં ચરણોને દેવવંદ સમેત ઈદ્રોએ ભક્તિપૂર્વક વંદન કર્યા છે તેવા, જગતુ હિતના ઉપાય સ્વરૂપ, અપાયરહિત, કર્મમુક્ત, અવ્યક્ત નેમિનાથને સ્તવું છું.
૩. હજારો મનોરથો પૂર્વક જેની ઇચ્છા કરાઈ છે, અને વિશ્વમાં દુર્લભ એવી તમારા ચરણકમળની સેવા
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org