________________
१३४
મધુસૂદન ઢાંકી: જિતેન્દ્ર શાહ
Nirgrantha श्रीसागरचन्द्रसूरिविरचितं विविधच्छन्दोऽलङ्कृतं क्रियागुप्तकं च श्रीचतुर्विंशतिजिनस्तवनम्
(मालिनी वृत्तम्) जगति जडिमभाजि व्यञ्जितापूर्वनीते !
प्रथमजनिततीर्थाभ्युनते ! नाभिसूते । जिन' ! वृजिनवितानध्वंसिनी तावकीन क्रमकमलनमस्यां काञ्चनस्याभिलाषम् ॥१॥
(शिरवरिणी वृत्तम्) अपेतः रेकर्माब्धेरचलपरिचर्यापरिचयात्
प्रतिष्ठामापन्नः शिवमजरमासाद्य परमम् । रजन्याः स्वामीव त्वमजित ! जिनास्मासु तमसः, समुच्छ्रायं छायादलिततपनीयाम्बुजरुचे ! ॥२॥
(वसन्ततिलका छन्दः) श्रीशम्भव ! त्रिभुवनाधिपते ! रयेण
- व्यालोलमिन्द्रियबलं बलवन्निगृह्य । निर्मूलितोच्चतममोहमहीरुहेण गम्भीर एष भगवन् ! भवता भवाब्धिः ॥३॥
(मञ्जुभाषिणी) भवतः स्वभावसुभगाङ्गचङ्गिम
व्यवधानभीरुमनसो ऽभिनन्दन ! मरुतां गिरौ जननमज्जनोत्तरं नवबन्धुरा भरणडम्बरं सुराः ॥४॥
(त्रोटकम्) यदि सिद्धिवधूपरिरम्भविधौ
त्वरितोऽसि ततः सुमते ! सुमतिम् । विनिबर्हणमुल्बणमोहततेस्तुहिनामलसद्गुणकेलिगृहम् ।।५।।
(मन्दाक्रान्ता छन्दः) श्रीमत्पद्मप्रभ ! जिन ! भवान् भव्यपद्मकभानो ! पादानम्रान पुनरितरान् दुर्गतिद्वारतो यत् । नैतन्त्र्याय्यं तव खलु जने दर्शितप्राति कूल्ये सौहार्द वा दधति सदृशी विश्रुता चित्तवृत्तिः ॥६॥
(दोधकवृत्तम्) विश्वजनीन ! सुपार्श्वजिनेन्दो !
वारिनिधे ! करुणारसराशेः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org