________________
७०
ભારતીય દર્શનમાં ક્ષવિચાર १४. बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावना आत्ममनःसंयोगजाः । कन्दली (गंगानाथज्ञाग्रंथमाला
-1), १८६३, पृ. २३८ १५. वैशेषिकसूत्र ३. २.४ १६. तत्र दुःखत्रयम् आध्यात्मिकम् आधिभौतिकम् आधिदैविकञ्चति । सांख्यकारिकागौडपादभाष्य १. १७. परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः । योगसूत्र २.१५. मोहोनी .. परिणामः५ मने स.२४१२६:मनी मान्यता भार सो अभिधर्मकोशव्याख्या (Woghara
- 1971) पृ. २३ १८. तस्य (दुःखस्य) हेतुः अविद्या । योगसूत्र २.२४ । यो न्यायसूत्र १. १. २ तथा
. तत्त्वार्थसूत्र ८.१।। १६. क्लेशमूलः कर्माशयः । योगसूत्र २. १२. । निदानसंयुत्त, संयुत्तनिकाय । महानिदानसुत्त, दीघनिकाय. Po. ganti 'Rajas and Karman ’, Sambodhi Vol. 6. Nos 1-2. २१. योगसूत्र १.33 ! तत्वार्थस्त्र ७.६ । विशुदिमाग, हिन्दी अनुवाद, सारनाथ, १४५६, मा. १.
पृ. २१३-२८८ २२. न, क्लेशसन्ततः स्वाभाविकत्वात् । न्यायसूत्र ४.१.६५ । अनादिरयं क्लेशसन्ततिः, न चानादिः
शक्य उच्छेत्तमिति । न्यायभाष्य ४.१.६५ क्लेशानुबन्धान्नास्त्यपवर्गः। क्लेशानुबद्ध एवायं म्रियते
क्लेशानुबद्धश्च जायते नास्य क्लेशानुबन्धविच्छेदो गृह्यते । न्यायभाष्य ४.१.५९ २३. प्रवृत्त्यनुबन्धान्नास्त्वपवर्गः । न्यायभाष्य ४.१.५९ २४. न, अर्थविशेषप्राबल्यात् । न्यायसूत्र ४.२.३९ २५. क्षुदादिभिः प्रवर्तनाच्च । न्यायसूत्र ४.२.४० २६. कन्दली पृ. २१३ २७. सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः । न्यायसूत्र ४.१.६३ २८. न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् । न्यायसूत्र ४.१.६८ २८. ...प्रतिपक्षभावनाभ्यासेन च समूलमुन्मूलयितु शक्यन्ते दोषा इति ।
न्यायमञ्चरी, भाग २, पृ. ८६ (काशीसंस्कृत सिरिझ) 30. न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य । न्यायसूत्र । ४.१.६ ४। ततो मिथ्याज्ञानस्य दग्धबीज
भावोपगमः पुनश्चाप्रसवः...। योगभाष्य २.२६ । 31. न्यायसूत्र ४.२.४२ । ३२. कन्दली पृ. २१३ 33. तत्त्वार्थसूत्र, १०.२ (सर्वार्थसिद्धिसहित) ३४. तदनन्तरमूचे गच्छत्यालोकान्तात् । तत्त्वार्थसूत्र ५.५ ३५. जं संठाणं तु इहं भवं चयंतस्स चरमसमयम्मि ।
आसी य पएसघणं तं संठाणं तहिं तस्स ॥ आवश्यकनियुक्ति गाथा १२२८ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org