________________
પારસીક પ્રકાશ' નામને ફારસી ભાષાના શબ્દકોશ અને વ્યાકરણ પરિચયઃ ર૧૧
नायवर्णभा "नगारह पटहे, भेर्या नफीरः परिकीर्तितः” (श्लोक ४४) “होस अर्थमा नगारह-नक्कारहनगार सने भूगण-मेरी अर्थमां नफीर." सारांत
"इक्लासस्तु भवेत् स्नेहे” (श्लोक ५०) ने-इक्लास-एखलास. “आरयू स्यात् मनोरथे" (श्लोक ५०)-मनोरथ-आरयू. "बारीकस्तु भवेत् सूक्ष्मे” (श्लोक ४८) सक्षम-बारीक. "वैरे स्यात् दुश्मनीति च” (श्लोक ४८) वैर-दुश्मनी. "मेहर स्यात् करुणायाम्" (श्लोक ४५) ४२९मेहर-मेहर वगेरे मने शो नायवर्गभा यापेसा छे.
આ પછી પાતાલ વર્ગમાં
"अस्फलः स्याच पाताले" (श्लोक ५४) पाताण-अस्फल. " नरके दोजकं भवेत् " (श्लोक ५६) न२४-दोजक-दोज़ख. "नारकेषु च दोजकी" (श्लोक ५६) ना२४-दोज़खी. " अलमस्तु भवेत् दुःखे” (श्लोक ५७) दु:५-अलम.
“ राहतः सुख उच्यते” (श्लोक ५७) सु५-राहत. કોશકારે નરકવર્ગને પાતાલવર્ગમાં ભેળવી દીધેલ છે, ત્યારે અમરકોશમાં એ બન્ને વર્ગો र र छ. २॥ पछी पारिवर्ग---
" दरिया स्यात् समुद्रेषु” (श्लोक ५७) समुद्र-दरिया-हरियो. "मौजस्तु तरङ्गे" (श्लोक ५८) तरं-मौज-समुद्रनां भोग. "कूले किनारः” (श्लोक ५८) --किनारो-किनारह्. "आव स्यात् अप्सु” (श्लोक ५८) आब-पा९।-(संरकृत) २५५.
" हौदस्तु पुष्करिण्याम्” (श्लोक ६३) पुरिए-हौद-हौज. વારિવર્ગ પછી મનુષ્યવર્ગ
"जमीन् भूमौ” (श्लोक ६५) भूमि-जमीन्. " नगरे शहरः" (श्लोक ७५) न॥२-शहर-शहर. "पत्तेन गंज" (श्लोक ७५) पत्तन-पाट-गंज-2 वगेरे. "देशे विलायतः” (श्लोक ७८) देश-विलायत. " हरमः भागिनीस्त्रीषु, धर्मपत्न्यां तु औरति” (श्लोक ८३) मी२-सध्यारी स्त्री-हरम,
धर्मपत्नी-औरति-औरत. " फाहिशः वेश्यायाम् " (श्लोक ८४) वेश्या–फाहिश-फ़ाहिश. "कुट्टिन्यां दलाल्यह" (श्लोक ८४) दलाल्यह-दलालह-टी स्त्री-सा स्त्री. "वृद्ध भवेत् पीरः” (श्लोक ९४) १६-पीर. "बेहुसो मूर्छिते" (श्लोक १००) भूछित-बेहुस-बेहोश. "हुक्कह स्यात् सम्पुटे" (श्लोक ११६) संपुट-हुक्कह-हूक-पटन. "आयनह दर्पणे तु” (श्लोक ११६) ६-आयनह-आयिनह-मायना सेम अनेने शो
આપેલા છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org