________________
[१८४
કથાનકેશ અને તેના કર્તા શ્રી દેવભદ્રસૂરિ
तन्वयणेणं सिरिसुमइवायगाणं विणेयलेसेरणं ।। गणिणा गुणचंदेणं रइयं सिरिवीरचरियमिमं ॥ ५६ ॥ जाओ तीसे सुंदरविचित्तलक्खणविराइयसरीरो । जेट्ठो सिद्धो पुत्तो बीओ पुण वीरनामो त्ति ।। ७५ ।। तेहिं तित्थाहिवपरमभत्तिसव्वस्समुन्वहंतेहिं ।। वीरजिणचरियमेयं कारवियं मुद्धवोहकरं ॥ ८० ॥ नंदसिहिरुद्द ११३६ संखे वोक्ते विकमाओ कालम्मि । जेट्ठस्स सुद्धतइयातिहिम्मि सोमे समत्तमिमं ॥ ८३ ॥
गुणचन्द्रीय-देवभद्रीयमहावीरचरितप्रशस्तिः ॥ "चंदकुले गुणगणवद्ध माणसिरिवद्धमाणसूरिस्स । सीसा जिणेसरो बुद्धिसागरो सूरिणो जाया ॥१॥ ताण जिणचंदसरी सीसो सिरिअभयदेवसूरि वि। रवि-ससहर व्व पयडा अहेसि सियगुणमऊहेहिं ॥ ३ ॥ तेसिं अस्थि विणेओ समत्यसत्थत्यपारपत्तमई । सूरी पसन्नचंदो न नामओ अत्थओ वि परं ॥ ४ ॥ तस्सेवगेहि सिरिसुमइवायगाणं विणेयलेसेहिं । सिारेदेवभइसूरीहिं एस रइओ कहाकोसो ॥५॥ संघधुरंधरसिरिसिद्ध-वीरसेट्ठीण वयणओ जेहिं । चरियं चरिमजिणिदस्स विरइयं वीरनाहस्स ॥ ६ ॥ परिकम्मिऊण विहियं जेहिं सइ भव्वलोगपाउग्गं । संवेगरंगसालाभिहाणमाराहणारयणं ॥ ७ ॥ वसुबाणरुद्द ११५८ संखे वच्चंते विकमाओ कालम्मि । लिहिओ पढमम्मि य पोत्थयाम्म गणिअमलचंदेण ॥ ६ ॥
देवभद्राचार्यांयकथाकोशप्रशस्तिः ॥ " तित्थम्मि वहते तस्स भयवओ तियसवंदणिज्जम्मि । चंदकुलम्मि पसिद्धो विउलाए वइरसाहाए । सिरिवद्धमाणसूरी अहेसि तव-नाण-चरणरयणनिही । जस्सऽज वि सुमरंतो लोगो रोमंचमुबहइ ॥ तस्साऽऽसि दोन्नि सीसा जगविक्खाया दिवायर-ससि व्व । आयरियजिणेसर-बुद्धिसागरायरियनामाणो । तेसिं च पुणो जाया सीसा दो महियलम्मि सुपसिद्धा । जिणचन्दसूरिनामो बीओऽभयदेवसूरि ति ।। सिद्धतवित्तिविरयण पगरणउवयरियभवलोयाण । को ताण गुणलवं पि हु होज्ज समत्थो पवित्थरिउ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org