________________
કલારત્નકાશ અને તેના કર્તા શ્રી દેવભદ્રસૂરિ
Jain Education International
उच्चेः शाखा सहस्त्रैः परिकलितवपुः पात्रपूरान्वितोऽसौ, चित्रं छिद्र न यस्मिन्नघजडकलितो नैव युक्तो न हीनः ॥ २ ॥ तस्मिन् क्ष्माभृति... ययनोदया...नमलक्षणाभिदुरि...... सा......स ॥ ३॥ .. तो, मोढेरके वीर जिनस्य भक्तः । अगण्य पुण्योपचितोऽत्र शस्यो, देदाख्यसाधुः स्वजनैकमान्यः ॥ ४ ॥ तस्यात्मजो देल्हणनामधेय, औदार्यधैर्यादिगुणैरमेयः । कलत्रमेतस्य बभूव धन्या, दानैक रिरेव ॥ ५ ।।
.. प्रभूता...
1
..तदानशीलोछीते मिमीतेत्फल ये तनूजे ॥ ६ ॥
आद्याssfदमस्यानि देल्हुकाख्या, कान्तऽभवद्धाइणिका द्वितीया । पुत्रोऽपरस्याः किल राजदेवो, ज्येष्ठः कनिष्ठोऽजनि कामदेवः ॥ ७ ॥ राजदेवस्य तो.
********......
1
॥ ८ ॥
ना... कामा विदिता प्रशान्ता, पतिव्रता थेड साधुकान्ता । विख्यात वंशा पतिभक्तिरक्ता, दोषैर्विमुक्ता कुलधर्मयुक्ता ॥ ६ ॥
... शुभं सुम.
..... समा....
तस्य प्रणाम...... तकामरामदेव इति निर्मितन ॥ १० ॥
( ૧૯૫
1
..........॥ १२ ॥
.. वुवर्तिकाः ॥ ११ ॥ प्रथमा विजयिणिर्नाम, द्वितीया भोलिकाभिधा । शम्भूदेवो विनीतोऽस्ति भोलीपुत्रः ...... पत्नी कल्हू रामदेवस्य दक्षा प्रत्यक्षेत्रं दृश्यते शुद्धपक्षा | भर्तुर्भुक्ता शुद्धशीला विनीता, जाता चेयं रामचन्द्रस्य सीता ॥ १३ ॥ मालवमंडलमध्ये.. • भूपाल ... । . गोपार्जित संतत पाण्डित्यं रामदेवो यम् ॥ १४ ॥ जिनेन्द्रदेवाल [य] पौषधे च, वापीसरः कूपनिपानकानि । नवीन- जीर्णोद्धरणेषु नित्यं सदोद्यतः पण्डितरामदेवः । १५ ॥ षड्दर्शने पूजनबद्धकक्षः, दाने च दीनोद्धरणे च दक्षः । सन्न्यायमार्गे कृतशुद्धपक्षः.. ॥ १६ ॥
1
.sit.... .. कुलगोत्र.. प्रसादमासाद्य बटरीत्या आचन्द्रसूर्यं शतशाखमेतु ॥ १७ ॥ त ..... सुरयो मान्याः, श्रीश्रीपरमेश्वराः । तत्पादाम्बुजरवयः, श्रीजगचन्द्रसूरयः ( ? ) ॥ १८ ॥
For Private & Personal Use Only
www.jainelibrary.org