________________
[२०१
એક ઐતિહાસિક જન પ્રશસ્તિ
इत्यथितवांस्तस्मै गुरौ प्रवृत्तेऽकरोत्तथा कर्तुम् । तद्गतवीरगौतमनामारी रैरजतटङ्कः ॥ १४ ॥ तेनाऽर्हणाधनेनालेखयदाप्तोक्तिकोशसचतुष्कम् । सत्यादिसूरिवचनात् क्षेत्रनवकउप्तवान् वित्तम् ॥ १५ ॥
त्रिभिः कुलकम् । तत्तनयः पद्माह्वस्तदुद्भवो लाडणस्तदङ्गभवः । अस्ति स्माऽऽहणसिंहस्तदङ्गजो मण्डलिकनामा ॥ १६ ॥ श्रीरैवतार्बुदसुतीर्थमुखेषु चैत्यो
द्धारानकारयदनेकपुरेष्वनल्पैः । न्यायाजितैर्घनभरैर्वरधर्मशालाः ।
यः सत्कृतो निखिलमण्डलमण्डलीकैः ॥ १७ ॥ वसुरसंभुवनप्रमिते १४६८ वर्षे विक्रमनृपाद् विनिजितवान् । दुष्कालं समकालं बह्वन्नानां वितरणाद् यः ॥ १८ ॥ वर्षेषु सप्तसप्तत्यऽधिकचतुर्दशशतेषु १४७७ यो यात्राम् । देवालयकलितां किल चक्र शत्रुञ्जयायेषु ॥ १६ ॥ 'श्रुतलेखनसङ्घार्चाप्रभृतीनि बहूनि पुण्यकार्याणि । योऽकार्षीद् विविधानि च पूज्यजयानन्दसूरिगिरा ॥ २० ॥ व्यवहर इत्याख्योऽभूदक्षस्तत्तनूज एव विजिताख्यः । वरमणकाईनानी सत्त्ववती जन्यजनि तस्य ॥ २१ ॥ तत्कुक्ष्यऽनुपममानसकासारसितच्छदात्रय: पुत्राः । अभवन् श्रेष्ठाः पर्वत-डूङ्गर-नरबदसुनामानः ॥ २२ ॥ तेष्वऽस्ति पर्वताख्यो लक्ष्मीकान्तः सहस्रवीरेण । पोईआप्रमुख कुटुम्बैः परीवृतो वंशशोभाकृत् ॥ २३ ॥ डुङ्गरनामा द्वितीयः स्वचारुचातुर्यवर्यमेधावान् । पत्नी मङ्गादेवी रमणः कान्हाख्यसुतपक्षः ॥ २४ ॥ स्वकारिताऽहत्प्रतिमाप्रतिष्ठां
विधाप्य तौ पर्वतडुङ्गराभिधौ । वर्षे हि नन्देषुतिथौ १५५६ च चक्रतुः
__श्रीवाचक (?)स्थापनसन्महोत्सवम् । २५ ।। खर्तुतिथिमित १५६० समायां यात्रां तौ चक्रतुः सुतीर्थेषु जीरापल्लीपार्वाऽर्बुदाचलायेषु सोल्लासम् ॥ २६ ॥ गन्धारबन्दिरे तो झलमलयुगलादिसमुदयोपेताः ।
श्रीकल्पपुस्तिका अपि दत्ताः किल सर्वशालासु ॥२७॥ साना. २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org