SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ 138 जिनवाणी 10 जनवरी 2011 कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् / / - गीता, 16.21 30. कुलीरा इव तिर्यक्परिभ्रमन्ति / -कादम्बरी, पृ. 225 31. कामः क्रोधो लोभदम्भाद्यसूयाहङ्कारेणूंमत्सराद्यास्तु घोराः। धर्मा एते राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्रजो बन्धहेतुः।। - विवेक- चूडामणि, श्लोक 114 32. अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः। - कादम्बरी, पृ. 226 33. दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः। धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् / / - मनुस्मृति, 7.28 34. तदवस्थाश्च व्यसनशतसंख्यतामुपगता वल्मीकतृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति। -कादम्बरी, पृ. 227 35. किरातार्जुनीयम् (भारवि), 1.5 36. मनसा देवताध्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तःप्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं ___ संभावयन्ति / त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते / - कादम्बरी, पृ. 228 37. नीतिशतक (भर्तृहरि), श्लोक सं. 10 38. मनुस्मृति, 2.156 39. कुमारसम्भव (कालिदास), 5.16 40. अतीतज्योतिरालोकः। - कादम्बरी, पृ. 218 41. गुरुश्छत्रं / गुरुणा शिष्यश्छत्रवच्छाद्यः / शिष्येण च गुरुश्छत्रवत्परिपाल्यः / छत्रधारणं शीलं यस्य सः छात्रः। . - 'छत्रादिभ्यो णः' (4.4.62) सूत्र पर व्याकरणमहाभाष्य (पतञ्जलि) 42. तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् / - कादम्बरी, पृ. 231 43. किरातार्जुनीयम्, प्रथमसर्ग, श्लोक सं. 4 44. (क) यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् / - हितोपदेश, मित्रलाभ प्रकरण, श्लोक 8 (ख) अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं वाविनयस्य / - कादम्बरी, पृ. 218 45. हितोपदेश, श्लोक 6 46. मनुस्मृति, 2.121 47. मनुस्मृति, 2.218 48. विवेक- चूडामणि, श्लोक 26 49. गीता, 12.20 50. तदेवं प्रयाति' कुटिलकष्टचेष्टासहस्रदारुणे.......नापहियसे सुखेन। - कादम्बरी, पृ.230 51. अपूर्वः कोऽपि कोशोऽयं दृश्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥ ___-शोधच्छात्रा, विजुअल आर्ट विभाग, मोहनलाल सुखाड़िया विश्वविद्यालय, उदयपुर (राज.) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.229962
Book TitleSanmarg Pravrutti Hetu Guru Updesh ka Mahattva
Original Sutra AuthorN/A
AuthorRucha Sharma
PublisherZ_Jinvani_Guru_Garima_evam_Shraman_Jivan_Visheshank_003844.pdf
Publication Year2011
Total Pages16
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy