________________ 138 जिनवाणी 10 जनवरी 2011 कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् / / - गीता, 16.21 30. कुलीरा इव तिर्यक्परिभ्रमन्ति / -कादम्बरी, पृ. 225 31. कामः क्रोधो लोभदम्भाद्यसूयाहङ्कारेणूंमत्सराद्यास्तु घोराः। धर्मा एते राजसाः पुम्प्रवृत्तिर्यस्मादेषा तद्रजो बन्धहेतुः।। - विवेक- चूडामणि, श्लोक 114 32. अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः। - कादम्बरी, पृ. 226 33. दण्डो हि सुमहत्तेजो दुर्धरश्चाकृतात्मभिः। धर्माद्विचलितं हन्ति नृपमेव सबान्धवम् / / - मनुस्मृति, 7.28 34. तदवस्थाश्च व्यसनशतसंख्यतामुपगता वल्मीकतृणाग्रावस्थिता जलबिन्दव इव पतितमप्यात्मानं नावगच्छन्ति। -कादम्बरी, पृ. 227 35. किरातार्जुनीयम् (भारवि), 1.5 36. मनसा देवताध्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तःप्रविष्टापरभुजद्वयमिवात्मबाहुयुगलं ___ संभावयन्ति / त्वगन्तरिततृतीयलोचनं स्वललाटमाशङ्कन्ते / - कादम्बरी, पृ. 228 37. नीतिशतक (भर्तृहरि), श्लोक सं. 10 38. मनुस्मृति, 2.156 39. कुमारसम्भव (कालिदास), 5.16 40. अतीतज्योतिरालोकः। - कादम्बरी, पृ. 218 41. गुरुश्छत्रं / गुरुणा शिष्यश्छत्रवच्छाद्यः / शिष्येण च गुरुश्छत्रवत्परिपाल्यः / छत्रधारणं शीलं यस्य सः छात्रः। . - 'छत्रादिभ्यो णः' (4.4.62) सूत्र पर व्याकरणमहाभाष्य (पतञ्जलि) 42. तथापि भवद्गुणसंतोषो मामेवं मुखरीकृतवान् / - कादम्बरी, पृ. 231 43. किरातार्जुनीयम्, प्रथमसर्ग, श्लोक सं. 4 44. (क) यन्नवे भाजने लग्नः संस्कारो नान्यथा भवेत् / - हितोपदेश, मित्रलाभ प्रकरण, श्लोक 8 (ख) अकारणं च भवति दुष्प्रकृतेरन्वयः श्रुतं वाविनयस्य / - कादम्बरी, पृ. 218 45. हितोपदेश, श्लोक 6 46. मनुस्मृति, 2.121 47. मनुस्मृति, 2.218 48. विवेक- चूडामणि, श्लोक 26 49. गीता, 12.20 50. तदेवं प्रयाति' कुटिलकष्टचेष्टासहस्रदारुणे.......नापहियसे सुखेन। - कादम्बरी, पृ.230 51. अपूर्वः कोऽपि कोशोऽयं दृश्यते तव भारति। व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात्॥ ___-शोधच्छात्रा, विजुअल आर्ट विभाग, मोहनलाल सुखाड़िया विश्वविद्यालय, उदयपुर (राज.) Jain Educationa International For Personal and Private Use Only www.jainelibrary.org