________________
॥ नमो ब्रह्मणे ॥
चिदात्मदर्श सङ्क्रान्त- 'लोकालोक विहायसे पारेवाग्वतिरूपाय प्रणम्य परमात्मने ॥ १ ॥
"गभीरामपि श्रुत्वा किञ्चिद् गुरुमुखाम्बुजात् । परेषामुपयोगाय गायत्री विवृणोम्यहम् ॥ २ ॥
इमां ह्यनादिनिधनां ब्रह्म-जीवानुवेदिनः । “आमनन्ति परे 'मन्त्रं मनन-त्राणयोगतः ॥ ३ ॥
गायन्तं त्रायत यस्माद् गायित्रीति ततः स्मृता । आचारसिद्धावप्यस्या इत्यन्वर्थ उदाहृतः ॥ ४ ॥
मन्त्रश्च स प्रमाणकोटिसंटङ्कमाटीकते यः सर्वपार्षदो भवति. अर्हमित्यादिवत् १०१ इति हेतोर्गायत्रीमन्त्रस्य सर्वदर्शनाभिप्रायेण व्याख्या कर्तुमुपकम्यते । सा चेयं सूत्रत:-नु इति परमेष्टिपञ्चकमाह । कथमिति चेत्? उच्यते, अ इति अर्हन्त इत्यद्याक्षरम्, अ इति अशरीरा इत्यस्य सिद्धवाचकस्या-- ऽऽद्याक्षरम्, आ इत्याचार्यस्याद्यम्, उ इति उपाध्यायाद्याक्षरं म-मुनीत्याद्याक्षर १२अस्वरमिति । ततः सन्धिवशात् इति पदैकदेशे पदसमुदायोपचारादेवमुक्तिः। १. ॐ नमः श्री श्रीशारदायै नमः ॥ -- ने. । २. लोकाकाश० ता० । ३. ०वृत्ति० ने. । ४. गम्भीस. ने. । ५. ०खाल्लेके ता. । ६. भोगाय ता. । ७. ०बीजाता.। ८. आत्मनन्ति ता. । ९. तन्त्रं ता. । १०. वदिति सर्वदर्शनाभिप्रायेण गायत्रीव्याख्यानायोपक्रम्यतेने.। ११.०ते-अर्हन्त इत्याद्यक्षरअः,अशरीरा इति सिद्धास्तदाद्यक्षरं अः, आचार्या इत्याद्यक्षरं आः, उपाध्याया इत्याद्यक्षरं अने । १२. अस्वगम् सन्धिवशात् पदैकदेशेऽपि ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org