________________
अनुसंधान-१७. 188 ईश्वरस्तेन च श्वेतवर्णो लक्ष्यते । शान्तिकपौष्टिकादौ उ रिति ब्रह्मा, स च पीत'वर्ण व्यजयति । स्तम्भादौ पीतरक्तयोश्च कविरूदया ऐक्यात् रक्तवर्णस्याऽपि ग्रहणं वश्याकर्षणयोः । द इति कृष्णः, तेन च कृष्णवर्णो 'लक्ष्यते विद्वेषोच्चाटनावसानेषु ।
इत्यादिरन्योऽपि श्रीमतोऽस्य बीजाक्षरस्य प्रणिधानविधिर्यथाम्नायमवसेयः । यथा- मु इत्यनेन -
वट्टकला अरिहंता निउणा सिद्धा य लोढकल सूरी(?) ।
"उवज्झाया सुद्धकला दीहकला साहुणो ६ भणिआ ॥ १ ॥ इति गाथोक्तरहस्येन परमेष्ठिपञ्चकमेव महानन्दार्थिना ध्येयमिति ।
अथवा भूरित्यनेन पृथ्वीतत्त्वमुच्यते । 'भु इत्यनेन भुवनं-जलतत्त्वम्, व इति वह्नितत्त्वम्, स्वस्तत्सवि इत्यनेन वाखाकाशे । तत्र स इत्यनेन वायुतत्त्वम्, स्वरुव॑लोकं मुखमस्तक रूपम् वि इत्यनेन वियत्तत्त्वम्, तनोति-व्याप्नोति इति स्वस्तत् । न्यायश्चैषाम् -
तत्त्वपञ्चकमिदं विधियोगात् स्मर्यमाणमघजातिविघाति । कल्पवृक्ष इव भक्तिपराणां पूरयत्यभिमतानि न कानि ? ॥ १ ॥
अथ वरेण्यं धीमहि 'इति । हि हकारे रेफे च, धी इति ईकारे "ण्यं इति बिन्दौ च योजिते मायाबीजम् । तदप्यचिन्त्यशक्तियुक्तम्, "सर्वमन्त्रसार्वभौमत्वात् । इदमेव च उद्गीथादितत्त्वम् ।।
महिधियोयोन इति । नात्परस्य विसर्गस्य माधोजनेन म इति भावात्तदन्तं सन्मन्त्रः वर्णान्तेति(?) इत्यादि वचनात् । तथा वरेण्यमिति वस्था(?)वकारात्परे "एकारे ण्यमिति बिन्दौ च वाग्बीजं ऐं । अधीमहि इत्यत्राऽऽर्हतः पक्षेइ: काम उक्तः, १५अतस्तद्धीः । किमाह-सर्वेषां मन्त्राणां सांयोगिकत्वात् । १. ०वर्णं ध्वन क (?) ति ने. । २. गम्यते ने । ३. नावसादनेषु ता. । ४. यदि वा ने. । ५. उवज्झाय विसुद्ध. ता. । ६. सुह्या ने. । ७. भु इत्यनेन वायुआकाशतत्त्वे । तत्र स इत्यनेन वायुतत्त्वम्, वि इत्यनेन वियत्तत्त्व स्वरूवलोकं मुखमस्तकरूपं तनोति-व्याप्नोति० ने.। ८.०मस्तकतत्त्वम् ता. । ९. इति हकारे रेफे० ने । १०. वण्यं ने । ११. सर्वमन्त्रेषु सार्वभौमाधिनत्वात् ने. । १२. च उद्रीथादिकम् ने. । १३. ०परेरगतै ने. । १४. एकारो ता. । १५. अतस्तद्वीजस्मरबीजश्रीबीजप्रमुखाक्षराणां संयोग श्रीपद्मावतीत्रिपुरादिदेवताराधना महामन्त्रा सि ? दिनिबन्धनं भवन्तीतिर ? कारेण बद्धद्भिः स्वप्रज्ञानुसारेण वाच्यम् । सयोगिका अमी अर्था इति चेत् का?) । किमाह ने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org