________________
१४८
अनुसन्धान-५४ श्रीहेमचन्द्राचार्यविशेषांक भाग-२
वछ (रछ) गणिनी ओक अप्रगट कृति "सकलकुशलवल्ली चैत्यवन्दन टीका"
सं. साध्वी ललितयशाश्री
पूर्वाचार्योओ बाळजीवोने उपयोगी घणा साहित्यनी रचना करी छे. प्रस्तुत कृति पण पू. ऋषि वछराज गणि) संस्कृतभाषाने शिखता बाळजीवोने उद्देशीने ज करी हशे. कृति नानी पण सुन्दर छे. दरेक चरणनी टीका साथे अन्तमां तेनो सामान्य भावानुवाद पण कविओ को छे.
कवि ऋषि वछराज गणि कया गच्छना छे ? तेमनी गुरुपरम्परा शुं छे ? इत्यादि कशी बाबतोनो कृतिमा उल्लेख नथी. प्रतना अन्त्यभागमा प्रत सं. १८१५मां विक्रमपुरमा लखायानी नोंध छे. ते परथी कर्ता ते पूर्वे थयार्नु जाणी शकाय.
आ नामना अन्य कर्ता लोकागच्छमां १७मी सदीना पूर्वार्धमां थया छे. जेमणे १७४९मां 'सुबाहु जिन चोढाळियु' नामनी कृतिनी रचना करी छे. कदाच तेओओ ज आ कृति रची हशे. छतां अन्य प्रमाण न मळे त्यां सुधी कर्ताना निर्धारणमां शङ्का रहे.
प्रस्तुत कृति नेमि-विज्ञान-कस्तूरसूरि भण्डारना हस्तलिखित झेरोक्ष विभागनी छे. प्रत आपवा बदल पू. गुरु म.सा.नो तेमज भण्डारना व्यवस्थापकश्रीनो आभार.
"सकलकशलवल्ली चैत्यवन्दन टीका" ॥ ए६०॥ सकलकुशलवल्लीपुष्करावर्तमेघो, दुरिततिमिरभानुः कल्पवृक्षोपमानः । भवजलनिधिपोतः सर्वसम्पत्तिहेतुः, स भवतु भवतां भो(भोः!) श्रेयसे पार्श्वनाथः ॥१॥ अस्य व्याख्या ॥ भो भव्यजनाः ! स श्री पार्श्वनाथो भवतां-युष्माकं श्रेयसे-कल्याणाय भवतु-अस्तु । किंविशिष्टः पार्श्वनाथः ? सकलकुशलवल्लीपुष्करावर्तमेघः-सकलानि च तानि कुशलानि च
सकलकुशलानि।