________________
फेब्रुआरी - २०१२
१६१
परथी त्रैराशिको तत्त्वमान्यतानी रीते जैन दर्शनथी जुदा पडवा छतां, आचारविचारमां तो जैन-बन्धारण मुजब ज वर्तता हता, तेम जणाय छे. आम, रोहगुप्त वैशेषिक दर्शनना प्रवर्तक हता के नहीं ते सन्दर्भे आ आखी प्ररूपणा विचारणीय छे ओम लागे छे.
छल्ले, रोहगुप्त वैशेषिक दर्शनना प्रस्थापक हता ते वातनी तरफदारी करतो अन्य ओक सन्दर्भ तपासी लइ. रोहगुप्त उलूकगोत्रनां हता ते सर्वप्रसिद्ध छे. हवे अमरकोशना ब्रह्मवर्गमां वैशेषिकोर्नु पर्यायवाची नाम 'औलूक्य' अपायुं छे. जेनी व्युत्पत्ति छे - उलूकस्याऽपत्यानि- शिष्यसन्तानजानीति औलूक्याः. पाठ आम छे : "वैशेषिके स्यादौलूक्यः" - आ पाठ सूचवे छे के वैशेषिकोनो आदिपुरुष 'उलूक' हतो. आ 'उलूक' ते शुं रोहगुप्त ज हशे ?
___ 'त्रैराशिक' शब्द साथे सम्बन्धित अन्य ओक सन्दर्भ नन्दीसूत्रमा सांपडे छे. त्यां दृष्टिवादना वर्णनमां दृष्टिवादगत ७ परिकर्म परत्वे नीचे प्रमाणे व्यवस्था दर्शाववामां आवी छे.
__"इच्चेइयाइं सत्त परिकम्माई छ ससमइयाइं, सत्त आजीवियाई, छ चउक्कणइयाइं, सत्त तेरासियाइं ॥"
आ पाठनी चूणि अने हारिभद्रीय टीका आम छे -
"एएसि परिकम्माणं छ आदिमा य परिकम्मा ससमइया चेव । गोसालयपवत्तिय-आजीवगपासंडिसिद्धंतमएणं पुण चुयअचुयसेणिया-परिकम्मसहिया सत्त पन्नविज्जति । इयाणिं परिकम्मे णयचिंता । तत्थ णेगमो दुविहोसंगहितो असंगहितो य, संगहिओ संगहं पविट्ठो, असंगहिओ ववहारं । तम्हा संगहो ववहारो उजुसुत्तो सद्दाइया य एक्को एवं चउरो णया । एतेहिं चउहिं णएहि छ ससमइयाइं परिकम्माइं चिंतिज्जंति । अतो भणियं छ चउक्कणइयाई भवंति। ते चेव आजीविया तेरासिया भणिया । कम्हा ? उच्यते, जम्हा ते सव्वं जगत् त्र्यात्मकमिच्छन्ति । यथा जीवोऽजीवो जीवाजीवो, लोए अलोए लोयालोए, संते असंते संतासंते एवमादि । णयचिंताए ते तिविहं णयमिच्छंति । १. अवचूरिकार 'सत्त तेरासियाई'नुं तात्पर्य जुदुं देखाडे छे – “सप्त परिकर्माणि त्रैराशिकानि
त्रैराशिकमतानुयायीनि । एतदुक्तं भवति - पूर्वं सूरयो नयचिन्तायां त्रैराशिकमतमवलम्बमानाः सप्तापि परिकर्माणि त्रिविधयाऽपि नयचिन्तया चिन्तयन्ति स्म इति ।"