________________
सप्टेम्बर २००८
१०३
अर्वाग् आचरणा करणीया । .... पूर्णगुणानां तु आचरणा परोपकाराय ॥" (क्रियाष्टकनी अवतरणिका).
आवां तो अनेक स्थानो ज्ञानमञ्जरीमां जडे, जे आपणा बोधने विशद करे, अने आपणी शंका, भ्रमणा अने विकल्पजाळने भेदी नाखे; अने देवचन्द्रजीना अनुभवज्ञाननी शाख पूरे.
पदार्थोनी व्याख्याओ पण देवचन्द्रजी भारे मार्मिक आपे छे. जेवी मार्मिक तेवी ज हृदयंगम पण. उपाध्यायजी महाराजनो वारसो, आ बाबतमा पण, तेमणे बराबर जाळव्यो छे. थोडीक व्याख्याओ नोंधीओ :
"कर्तृत्वम् - एकाधिपत्ये क्रियाकारित्वम् ।" (२/३) ।।
"लोभपरिणामः परभावग्रहणेच्छापरिणामः, आत्मगुणानुभवविध्वंसहेतुः ।" (३/२)॥
"क्रिया हि वृत्तिरूपा, भावपरिणतिस्तु आत्मगुणशुद्धिरूपा ।" (३/४) ।।
"परभावकरणे कर्तृतारूपो अहंकारः अहम् । सर्व-स्वपदार्थतः भिन्नेषु पुद्गलजीवादिषु 'इदं ममे'ति परिणामो ममकारः ।" (४/१) ।।
"अन्तर्मुहूर्त यावत् चित्तस्य एकत्रावस्थानं ध्यानम् ।"
"आज्ञाया अनन्तत्व-पूर्वापराविरोधित्वादिस्वरूपे चमत्कारपूर्वकचित्तविश्रामः आज्ञाविचयधर्मध्यानम् । एवमपायादिष्वपि सानुभवचित्तविश्रान्तः ध्यानम् ।" (६/४) ॥
"यस्य सम्यग्दर्शनादिगुणक्षयोपशम: स्वरूपनिर्धार- भासन-रमणात्मकः अन्यनिमित्ताद्यालम्बनं ऋते स तात्त्विकः (क्षयोपशमः) ।"
"यच्चोपादेयत्वेन स्वतत्त्वनिर्धार-भासन-रमणरूपं, हेयबुद्ध्या परभावत्यागनिर्धार-भासन-रमणयुक्तं रत्नत्रयोपरिणमनं भवति तद् भेदरत्न-त्रयीरूपम्।"
“यच्च सकलविभावहेयतयाऽप्यवलोकनादिरहितं विचरण-स्मृतिध्यानादिमुक्तमेकसमयेनैव सम्पूर्णात्मधर्मनिर्धार-भासन-रमणरूपं निर्विकल्पसमाधिमयं [तद्] अभेदरत्नत्रयीस्वरूपम् ।" (८/४) ||
- आवी तो अगणित व्याख्याओ आ टीकाग्रन्थमां अभरे भरी छे. तेथी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org