________________
५४
ॐ अर्ह अनादिविश्वमनादिरात्मा, अनादिः कालोऽनादि कर्म, अनादि: संबन्धो देहिनां देहानुगताननुगतानां, कोधाहङ्कारच्छद्मलोभैः संज्वलनप्रत्याख्याना वरणानन्तानुबन्धिभिः शब्दरूपरसगन्धस्पर्शैरिच्छानिच्छापरिसङ्कलितैः संबन्धोऽनुबन्ध: प्रतिबन्धः संयोगः सुगमः सुकृतः सुनिवृत्तः सुतुष्टः सुपुष्टः सुप्राप्तः सुलब्धो द्रव्यभावविशेषेण अर्हं ॐ ॥ (३७-२)
( ७ )
( ८ )
ॐ अर्ह कर्मास्ति, मोहनीयमस्ति दीर्घस्थितिरस्ति, निबिडमस्ति, दुश्छेद्यमस्ति अष्टाविंशतिप्रकृतिरस्ति, कोधोऽस्ति, मानोऽस्ति, मायास्ति, लोभोऽस्ति, संज्वलनोऽस्ति प्रत्याख्यानावरणोऽस्ति, अप्रत्याख्यानावरणोऽस्ति, अनन्तानुबन्ध्यस्ति, चतुश्चतुर्विधोऽस्ति, हास्यमस्ति, रतिरस्ति, अरतिरस्ति, भयमस्ति जुगुप्सास्ति, शोकोऽस्ति, पुंवेदोऽस्ति स्त्रीवेदोऽस्ति, नपुंसकवेदोऽस्ति, मिथ्यात्वमस्ति मिश्रमस्ति, सम्यक्त्वमस्ति सप्ततिकोटाकोटिसागरस्थितिरस्ति, अर्ह ॐ ।। ( ३८-१)
"
"
अनुसंधान - २१
( १ )
+
ॐ अर्ह कर्मास्ति, वेदनीयमस्ति सातमस्ति, असातमस्ति सुवेद्यं सातं दुर्वेद्यमसातं सुवर्गणाश्रवणं सातं दुर्वर्गणा श्रवणमसातं, शुभपुद्भलदर्शनं सातं दुष्पुद्गलदर्शनमसातं, शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनमसातं, शुभ - गन्धाघ्राणं सातं अशुभगन्धाघ्राणमसातं, शुभपुद्गलस्पर्शः सातं अशुभपुगलस्पर्शोऽसातं सर्वं सुखकृत्सातं सर्वं दुःखकृदसातं अर्ह ॐ ॥ (३८-२)
Jain Education International
(१०)
ॐ अर्हं सहजोऽस्ति स्वभावोऽस्ति, संबन्धोऽस्ति प्रतिबद्धोऽस्ति, मोहनीयमस्ति, वेदनीयमस्ति नामास्ति, गोत्रमस्ति, आयुरस्ति, हेतुरस्ति, आश्रवबद्धमस्ति क्रियाबद्धमस्ति, कायबद्धमस्ति तदस्ति सांसारिक: संबन्धः अहं ॐ ।। ( ३८-२)
For Private & Personal Use Only
www.jainelibrary.org