________________
June-2003
117
यथार्थाममन्यमानेन तेन क्षत्रियेणासम्भाव्यमेतदिति विज्ञप्ते, "सं. ११९९ वर्षे कार्तिकवदि २ रवौ हस्तनक्षत्रे यदि भवत: पट्टाभिषेको न भवति तदाऽत: परं निमित्तावलोकनसन्न्यासः" इति पत्रकमालिख्यैकं मन्त्रिणेऽपरं तस्मै समार्पयत् । (पृ. ७८)
विद्या अने कलाना ए युगमां, आq बनवं कांई अशक्य नथी लागतुं.
(११) अलबत्त, केटलीक कल्पित चमत्कारिक वातो पण आ प्रबन्धोमां छे ज. दा.त. कुमारपाल तथा हेमाचार्यनी गिरनार-यात्रानी वात. बन्ने महानुभावो ज्यारे गिरनार पहोंचे छे, त्यारे 'बन्ने जणा उपर जशे तो मृत्यु थशे' - एम कहीने गुरु राजाने समजावे छे, ते वातनुं वर्णन आ प्रमाणे छ :
"तदनन्तरमुज्जयन्तसन्निधौ गते तस्मिन्नकस्मादेव पर्वतकम्पे सञ्जायमाने श्रीहेमचन्द्राचार्या नृपं प्राहु:- ‘इयं छत्रशिला युगपदुपेतयोरुभयोः पुण्यवतोरुपरि निपतिष्यतीति वृद्धपरम्परा । तदावां पुण्यवन्तौ, यदियं गीः सत्या भवति तदा लोकापवादः । नृपतिरेवातो देवं नमस्करोतु न वयमित्युक्ते नृपतिनोपरुध्य प्रभव एव सङ्घन सहिताः प्रहिताः, न स्वयम् ।" (पृ. ८३)
आ आखीये वात नितान्त कल्पना छे. 'कुमारपाल प्रतिबोध तथा 'प्रबन्धकोश'मां आ वातनुं तथ्य प्राप्त छे. वात एम छे के ते समये पहाड चडवा माटे पाज-पद्या न होवाथी राजा चडी शके तेवी स्थिति न हती. राजा चडवा जाय अने पडे के वागे तो अजैनो हांसी करे अने भंभेरणी करे, आवा कारणे स्वयं आचार्ये ज राजाने ऊपर जवानी ना कही हती, जेनो राजाए स्वीकार कर्यो हतो. आमां छत्रशिला कंपवासमेतना चमत्कारनी कोई ज वात नथी. छतां लोकरंजन खातर आq तत्त्व प्रबन्धकारो द्वारा उमेरायुं होय के पछी लोकोमा आ वात आ रीते ज चलणी बनी होय तो ते बनवाजोग छे. बाकी तो राजाए ते ज वखते त्यां नवी पाज बांधवानो आदेश आप्यो होवानी हकीकत पण प्र.चि. ज आपे छ :
"छत्रशिलामार्ग परिहत्य परस्मिन् जीर्णप्राकारपक्षे नव्यपद्याकरणाय श्रीवाग्भटदेव आदिष्टः । पद्योपक्षये व्ययीकृतास्त्रिषष्टिलक्षाः ।" (पृ. ९३)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org