________________
११२
अनुसन्धान-५६
समगत, समगंस्त। संगंसीष्ट, अत्र कित्त्वपक्षेऽनुनासिकलोपो भव' त्यनुदात्तोपदेशवनतितनोत्यादीना'[६/४/३७]मित्यनेन ।
हनः सिच् [१/२/१४ ] इति हन्तेर्धातो परः सिच् किद् भवति । आहत, आहसातां, आहसत । सिचः कित्त्वादनुनासिकलोपः । सिज्ग्रहणं लिङ्निवृत्यर्थं, उत्तरत्राऽनुर्वृत्तिर्मा भूत् । आत्मनेपदग्रहणमुत्तरार्थमनुवर्त्तते, इह तु परस्मैपदेषु हन्तेर्वधभावस्य नित्यत्वात् कित्वस्य प्रयोजनं नास्ति ।
I
गन्धने यम इति सिचावात्मनेपदेष्विति वर्त्तते । यमेर्धातोर्गन्धने वर्त्तमानात् परः सिच्प्रत्ययः किद् भवति आत्मनेपदेषु परतः । गन्धनं सूचनं परेण प्रच्छाद्यमानस्याऽवद्यस्याऽऽविष्करणम् । अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्त्तते । उदायत, उदायसातां, उदायसत । सूचितवान् इत्यर्थ: । सिचः कित्त्वादनुनासिकलोपः।
तथा दक्षो दाक्षीसुतः - पाणिनिश्चख्यौ - अचीकथत् । किं ? वा चोपात् पाणिपीडने इति यमः सिश्वात्मनेपदेष्विति वर्त्तते । यमेर्धातोः परः सिच्प्रत्ययो विभाषा किद् भवति आत्मनेपदेषु परतः । उपायत कन्यां, उपायंस्त कन्याम्। उपायत भार्यां, उपायंस्त भार्याम् । पाणिपीडनं विवाहनं दारकर्मेति यावत् । उपाद्यमः स्वकरणे [१/३/५६] इत्यात्मनेपदम् ॥१२॥
स्थाघ्वोरिच्च विभाषा क्त्वा, थफान्तान्नोपधाच्च सेट् । “वञ्चिलुञ्चिऋतश्चाऽपि, काश्यपस्य तृषेर्मृषेः ॥१३॥
व्याख्या :- स्थाघ्वोरिच्चेति [१/२/२७] सिजात्मनेपदेष्विति वर्त्तते। तिष्ठते-धातोर्घुसंज्ञकानां च इकारोऽन्तादेशः सिच्च किद् भवति आत्मनेपदेषु परत:। उपास्थित, उपास्थिषातां उपास्थिषत । घुसंज्ञकानां - अदित, अधि । कित्त्वादन्त्यस्य न गुणः ।
विभाषा क्त्वा थफान्तान्नोपधाच्च सेडिति । नकारोपधाद् धातोः थकारान्तात् फकारान्ताच्च परः क्त्वा प्रत्यय: सेड् वा किद् भवति । ग्रथित्वा, ग्रन्थित्वा, श्रथित्वा, श्रन्थित्वा, गुफित्वा, गुम्फित्वा । नोपधादिति किं ?
१/२/१५
२. यमो गन्धने ४. अत्र समाहारद्वन्द्वे पञ्चमी ह.टि.
१. हनश्च वधः - ३/३/७६
३. विभाषोपयमने १/२/१६
५. नोपधात् थफान्ताद् वा
-
१/२/२३
-
-