________________
७८
अनुसन्धान ४७
लेखकाल १७३० है । इसकी प्रति दिगम्बर जैन मन्दिर गोधों का जयपुर, वेस्टन नं. १९४ है । यह लब्धिविमल श्वेताम्बर जैन यति ही प्रतीत होता है । ( राजस्थान के जैन शास्त्र भण्डारों की ग्रन्थ सूची चतुर्थ भाग पृ. १०८, नं. १३९३) सकलचन्द्रगणि कृत ध्यानदीपिका में कुल २०६ पद्य हैं । दोनों ग्रन्थों को देखने पर ऐसा प्रतीत होता है कि ज्ञानार्णव विषयानुसार ३९ विभाजन में प्राप्त होता है जबकि ध्यानदीपिका में विभाजन नहीं है किन्तु अनुकरण तो ज्ञानार्णव के अनुसार ही है । ऐसा प्रतीत होता है कि ज्ञानार्णव का यह संक्षिप्त संस्करण हो । ध्यानदीपिका में लगभग २५ पद्म तो वैसे के वैसे ही इसमें उद्धृत हैं । लगभग ३० पद्यों के प्रथम चरण या चरणों का साम्य है । तुलना की दृष्टि से देखिये :
ध्यानदीपिका
एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसन्तानमुच्यते ॥६६॥
वीतरागो भवेत् योगी यत्किञ्चिदपि चिन्तयन् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः ॥ ६८ ॥
अनिष्टयोगजं चाद्यं परं चेष्टवियोगजम्। रोगार्त्तं च तृतीयं स्यात् निदानार्थं चतुर्थकम् ॥७०॥
राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये । चित्तप्रीतिकरप्रशस्तविषयप्रध्वंसभावेऽथवा । सन्त्रासप्रमशोकमोहविवशैर्यं चिन्त्यतेऽहर्निशम् । तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् ॥७३॥
दृष्टश्रुतानुभूतैस्तैः पदार्थैश्चित्तरञ्जकैः । वियोगे यन्मनः क्लेशः स्यादार्त्तं चेष्टहानिजम् ॥७४॥
ज्ञानार्णव
एक चिन्तानुरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा तज्ज्ञैरभ्युपगम्यते ॥ ११९५ ॥
Jain Education International
वीतरागो भवेद्योगी यत्किञ्चिदपि चिन्तयेत् । तदेव ध्यानमाम्नातमतोऽन्ये प्रन्यविस्तराः ॥। २०२९ ।।
अनिष्टयोगजन्माद्यं तथेष्टार्थात्ययात्परम्। रुक्प्रकोपानृतीयं स्यान्निदानातुर्यमङ्गिनाम् ॥ १२०३ ॥
राज्यैश्वर्यकलत्रबान्धवसुहृत्सौभाग्यभोगात्यये, चित्तप्रीतिकरप्रसन्नविषयप्रध्वंसभावे ऽथवा । सन्त्रासश्रमशोकमोहविवशैर्यखिद्यतेऽहनिश तत्स्यादिष्टवियोगजं तनुमतां ध्यानं कलङ्कास्पदम् ॥ १२८॥
दृष्टश्रुतानुभूतैस्तैः पदार्थैश्चित्तरञ्जकै ।
वियोगे यन्मनः खिन्नं स्यादार्तं तद्वितो यकम् ॥ १२०९॥६
ध्यान दीपिका के पधाङ्क कोष्ठक रहित हैं और ज्ञानार्णव के पद्याङ्कः कोष्ठक सहित हैं ।
७५ (१२१०); ७८ (१२१४ ); ८२ (१२२५ ); ८७ (१२३९); ८८
For Private & Personal Use Only
www.jainelibrary.org