________________
बे संस्कृत स्तवन
-सं. मुनि धर्मकीर्तिविजय फुटकर हस्तलिखित पत्रोमांथी प्राप्त थयेला बे संस्कृत स्तवनो यथामति संपादित करीने अत्रे रजू करवामां आवे छे । बेमां प्रथम स्तवन आदिनाथ भगवाननुं छे, जेना प्रणेता वाचक हेमहंस गणि छे। आ स्तवनमा मात्र अकारान्त पदो-वर्णो ज छे, अने छतां तेनी सरलता नोंधपात्र छे.
बीजुं पार्श्वनाथ स्तवन छे । तेनी पांचमी कडीमा 'जयसार' एवो निर्देश छे, ते तेना कर्तानो निर्देश होवानुं जणाय छे. । ३-४ कडीमां पार्श्वनाथ भगवानने क्रमश: नवे ग्रहोना रूपमा वर्णव्या छे, ते ध्यान खेंचनारी बाबत छे ।
श्री आदिनाथस्त्वनम्
नाभिनामनरनाथचन्दनम् ।
पापतापशमनाथचन्दनम् ॥ केवलाक्षरपदाप्तिहतवे ।
केवलाक्षरपदैरहं स्तुवे ॥ १ ॥ अमलतमकमलकलनयनकरचरणकं
. सकलकरधवलकरवदनमपगतमलम् । भरतवरभरतधरजनकमघभरहरं ।
प्रथममनवरतमवनमत शमदमधरम् ।।२।। प्रणयनतसदशशतनयनधरसदमर
प्रततततकनकमयकमलगतपदतलम् । अपरमतगहनवनदहनवनदवसंमं ।
प्रथममनवरतमबनमत शमदमधरम् ॥३॥ भवनवनगगनतलसदनसदमरसदः
प्रसरपरसनवरसरचननवनवनवम् । दधतमलममलमपशकलजगदवगम
प्रथममनवरतमवनमत शमदमधरम् ॥ ४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org