________________
68
१.
अनु.
पृ.क्र.
२. अनु. मां ' श्रीमुनीश्वरसूरीन्द्रैः' ए पांचमो क्रमाङ्क धरावतो श्लोक छे, ते न. प्रमाणे, 'प्रमाणसार' नो अन्तिम श्लोक छे अने ए ज उचित लागे छे. (पृ. २१, पं. ५ )
३. हवेना पाठशोधन वगेरेनी तालिका आ प्रमाणे :
(२५)
or or or a av a z
२१
२१
२१
२१
2 2 2
हवे पाठभेदादि नोंधीए :
ग्रन्थारम्भे ४ मङ्गलश्लोको छे, ते पछी एक आखो गद्यखण्ड आ प्रमाणे न मां मळे छे, जे अनु. मां उमेरवो जोईए
२२
२२
"ननु सम्बन्धाभिधेयप्रयोजनवत् प्रकरणकरणं स्यात् । इह ज्वरप्रसरादिशेषशिरोरत्नोपदेशवदशक्यानुष्ठानाभिधेयं 'दश दाडिमानि षडपूपाः कुण्डमनाजिनं' इति सम्बन्धवन्ध्यं च जनन्याः पाणिपीडनोपदेशवदनभिमतप्रयोजनं स्यात् । तत्र प्रेक्षाचक्षुषः क्षोदिष्टामपि प्रवृत्ति न प्रारभन्ते । तदिह प्रमाणसारावबोधे निखिलं सिद्धम् तदिद० । (अनु. पृ. २१ पं. ३)
पंक्ति क्र.
७
२१
१६
२१ २२ ४
२२
१०
न तद्विप्रमिणोतीति
१० आत्मा वा प्रमाणम् । न,
प्रमेयं वा प्रमाणम् । न,
कर्मविलक्षणत्वाद्
११
२३
२५
२५
पाठ
Jain Education International
ननु प्रमाणिकानां
आदितोऽत्र
तर्जन्या०
( ऽसत्तावादिन् ? )
कथा०
नाम | अद्वैतं
-
न. पाठ
अनुसंधान- २७
तेषां प्रामाणिकानां
आदितः । अत्र
प्रमिणोतीति
आत्मा वा प्रमाणं न,
प्रमेयं वा, प्रमाणं न,
कर्मविलक्षणं तद्
कृततर्जन्या०
अयोग्यमिदं संशोधनम् ।
[च] कथा०
नाम अद्वैत,
For Private & Personal Use Only
www.jainelibrary.org