________________
ऑगस्ट २०११
_____
सोपारक सम्बन्धि साहित्य १. सोपारा विनती | पढम जिणेसर पय जयतिलक
पणमेवि.... २. | सोपारक स्तवनम् | श्रीसोपारकपत्तनावनी.... | अज्ञात ३. सोपारकमण्डण श्रीसोपारकपत्तनाद्भुतरमा.. अज्ञात
ऋषभजिनस्तुति | श्रीमज्जिनस्तवनम् । श्रीकुङ्कणाख्यविषयस्थित
पत्तनश्री..... | सोपारकमण्डन- जयानन्दलक्ष्मीलसद्वल्लि- | अज्ञात
ऋषभजिनस्तव(सटीक) कन्दं..... ६. | सोपारक श्रीऋषभ- | जयश्रीसङ्गिनः पृथ्व्यां... | मुनिसुन्दर देवस्तोत्रम्
सूरि | सोपारकमण्डण | स्तुये युगादीश __ आदिजिन स्तुति | विभूष्यमाणा.....
अज्ञात
पीका
अज्ञात
"सोपारक'नी प्राचीनताने तथा ऐतिहासिकताने सूचवता अनेक प्रमाणभूत उल्लेखो 'जैन परम्परानो इतिहास" जेवा ग्रन्थोमां प्राप्त थाय छे. तो विविध जिनप्रतिमाओ परना लेखोमां पण सोपारकनो उल्लेख मळे छे. ते लेखोमां अ 'सहूआला' एवा नामे उल्लेख पाम्युं छे. प्रकाशित प्रतिमालेख-सङ्ग्रहो जोईए तो आवा अनेक उल्लेखो मळी आवे.
प्रस्तुत कृतिनुं सम्पादन श्रीनेमि-विज्ञान-कस्तूरसूरि जैन ज्ञानमन्दिरसूरतनी हस्तप्रतिना आधारे करवामां आव्युं छे. प्रत आपवा बदल भण्डारना व्यवस्थापकश्रीना आभारी छीए.