________________
कुसुमाउह इत्यादि ।
७. इनः आ वा ।
आ आमन्त्र्ये वेनो नः | (२६३)
भो कंचुइया । अतश्च भो वयस्सा । (भो कंचुइआ । भो सुहिआ । पक्षे भो तवस्सि । भो मणस्सि 1)
भो वयस्स ।)
८. इ - लोप इदानीमि ।
९.
किं दाणिं करिस्सं । निलज्जो दाणिं सो जणो ।
अन्त्यनियमादि - (? अन्त्यादमादि -) तोर्णो भवति ।
(जत्तं णिमं । किं णिमं । एवं णेदं 1)
१०. तदस् ता भवति ।
( ता जाव पविसामि )
११. एवार्थे य्येव ।
( मम य्येव एकस्स 1)
१२. हंजे चेावाने । (हंजे चतुरिए | )
१३. होमाणहे निर्वेद - विस्मययोर् निपातः 1 (हीमाणहे पलिस्संता हगे एदिणा नियविहिणो दुव्विलसिदेण 1 हीमाणहे जीवंत-वच्छा मे जणणी
१४. णं निपातो नन्वर्थे । (णं भणामि ।)
१५. अम्महे हर्षे निपातः ।
१६. हीही भो विदूषकाणां हर्षे ।
वा भवति । भोरायं । भयवं कुसुमाउह भयवं तित्थं पवतेह | )
Jain Education International
इदानीमो दाणिं । (२७७) अनंतर - करणीयं दाणिं आणवेदु अय्यो
मोऽन्त्याण्णो वेदेतो: । ( २७९ ) (जुत्तं णिमं । सरिसं णिमं । किं णेदं एवं दं ।)
तस्मात् ताः । (२७८)
( ता जाव पविसामि । ता अलं एदिणा माणेण 1)
एवार्थे य्येव । ( २८० ) ममय्येव बंभणस्स । सो य्येव एसो 1)
हंजे चेटयाहवाने । (२८१ ) (हंजे चदुरिके ।)
हीमाणहे विस्मय - निर्वेदे । ( २८२ ) (हीमाणहे जीवंत - वच्छा मे जणणी हीमाणहे पलिस्संता हगे एदेण 1) निय विधिणो दुव्ववसिदेण ।)
णं नन्वर्थे । (२८३ )
अम्महे हर्षे । (२८४)
हीही विदूषकस्य । ( २/५)
[४६ ]
For Private & Personal Use Only
www.jainelibrary.org