________________
आ वंने गाथाओ गाथामुक्तावली मां उद्धृत; भोजकृत सरस्वती कंठाभरण मा पहेली उद्धृत (२-४). गाथा मु०मा पाठांतर : 'पनअ-प्पकुपित; 'कोली; 'पटिबिंब. 'सरस्वतीकंठाभरण उपरनी आजडनी टीकामा पहेली गाथा गुणाढ्यनी
वृहत्कथा (= 'वड्डकहा )ना मंगळाचरणनी गाथा होवार्नु जणाव्यं छे. बीजी गाथा पण ते ज संदर्भनी होवाथी तेमाथी होवानो घणो संभव छे. बृहत्कथानी भाषा पैशाची होवान जाणोतुं छे. परंतु हेमचंद्राचार्य पासे जे परंपरा हतो ते अनुसार ते पैशाचीनो एक प्रकार-चूलिकापैशाचिक' के चूलिकापैशाची छे.
परिशिष्ट नित्ती-दोल्चीए पाताना प्राकृत व्याकरणकारो विषेना पस्तकमां नमिसाधना टिप्पणमा आपेल प्राकृत व्याकरणनो सार अने सिद्धहेमनो प्राकृत विभाग - ए बेमा जे समान सूत्रो अने उदाहरणो मळे छे तेनी जे सूची आपी छे, ते अहीं नीचे रजू करी छे.
मागधी नमिसाधु
हेमचंद्र १. रसयोर् ल-शो मागधिकायाम् । रसोर् ल-शौ (२८८)
(रेफस्य लकारो दन्त्य-सकारस्य (मागध्यां रेफस्य दन्त्य-सकारस्य तालव्य-शकारः)
च स्थाने तालव्य-शकारः । यथासंख्य
लकारस्तालव्य-शकारश्च भवति ।) २. एत्वमकारस्य सौ पंसि ।।
अत एत्सौ पुंसि मागध्याम् (२८७) (एसो पुरिसो : एशे पुलिशे । (एशे पुलिशे ।
पुंस्येवैत्वम् : तं शलिलं) पुंसीति किम् : जलं ।) ३. अहं वयमोर् हगे आदेशः । अहं वयमार् हगे । (३०१) __ (हगे शंपत्ते । हगे शंपत्ता ।) (हगे शंपत्ता) ४. जद्ययोर् यकारो भवति । यस्य च । ज--ध-यां यः (२९२)
(याणदि । याणावदि । मय्यं । (याणदि । यणवदे । मय्यं । अय्य विय्याहले 1)
किल विय्याहले आगदे)
५. अस्य स्कोऽनादौ ।
(यश्के । लश्क-शे ।
क्षस्य कः । (२९६) (मागध्यामनादौ वर्तमानस्य क्षस्यको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org