________________
मई २०११
हतदुःखो हतानङ्गो हतक्लेशकदम्बकः । संयमी सुखरोऽद्विष्टः परार्यो हतपातकः ॥५॥ शेमुखीशः सुप्रसन्नः क्षेमकरो दयालयः । स्तवना) विरागार्ह-स्तपस्वी हर्षसंयुतः ॥६॥ अचलात्माऽखिलज्योतिः-शान्तिमानरिमर्दनः । अरिघ्नोऽपुनरावृत्ति-ररिहर्ताऽरिभञ्जकः ॥७॥ अरोषणोऽप्रमेयात्मा-ऽध्यात्मगम्यो यतीश्वरः । अनाधारो यमोपेतः प्रभास्वरः स्वयंप्रभः ॥८॥ अचितो रतिमानाप्तो रमाकरो रमाप्रदः । अनीर्ष्यालुरशोकोऽग्योऽवद्यभिन्नविनश्वरः ॥९॥ अनिघ्नोऽकिञ्चनः स्तुत्यः सज्जनोपासितक्रमः । अव्याबाधः प्रभूतात्मा पारगतः स्तुतीश्वरः ॥१०॥ योगिनाथः सदामोदः सदाध्येयोऽभिवादकः । सदामिश्रः सदाहर्षः सदासौख्यः सदाशिवः ॥११॥
हर्षशतम् ॥७००॥ ज्ञानगर्भो गणश्रेष्ठो ज्ञानयुक्तो गुणाकरः । ज्ञानचञ्चुर्गतक्लेशो गुणवान् गुणसागरः ॥१॥ ज्ञानदो ज्ञानविख्यातो ज्ञानात्मा गूढगोचरः । ज्ञानसिद्धिकरो ज्ञानी ज्ञानज्ञो ज्ञाननायकः ॥२॥ ज्ञानाऽमित्रहरो गोप्ता गूढात्मा ज्ञानभूषितः । ज्ञानतत्त्वो गुणग्रामो गतशत्रुगंतातुरः ॥३॥ ज्ञानोत्तमो गताशङ्को गम्भीरो गुणमन्दिरः । ज्ञातज्ञेयो गदापेतो ज्ञानत्रितयसाधकः ॥४॥ ज्ञानाब्धिः गीर्पतिः स्वस्थो ज्ञानभाक् ज्ञानसर्वगः । ज्ञातगोत्रो गतशोच्यः सद्गुणरत्नरोहणः ॥५॥ ज्ञानोत्कृष्टो गतद्वेषो गरिष्ठगी: गिरां पतिः । गणाग्रणीर्गुणज्येष्ठो गरीयान् गुणमनोहरः ॥६॥ गुणज्ञो ज्ञातवृत्तान्तो गुरुर्ज्ञानप्रकाशकः ।