________________
३०
अनुसन्धान-५५
महाधृतिर्महाकान्ति-महातपा महाप्रभुः । महागुणो महाश्लीलो महाजिनो महापतिः ॥३॥ महामहा महाश्लोको महाबुद्धिर्महोदयः ।। महानन्दो महाधीरो महानाथो महाबलः ॥४॥ महावीरो महाधर्मा महानेता महायशाः । महासूनुर्महास्वामी महेशः परमोदयः ॥५॥ महाक्षमो महाभाग्यो महोदर्को महाशयः । महाप्राज्ञो महाचेता महाप्रभो महेशिता ॥६।। महासत्त्वो महाशूरो महाशास्त्रो महर्द्धिकः । महाबोधिर्महाधीशो महामिश्रो महाक्रियः ॥७॥ महाबन्धुर्महायोगी महात्मा महसांपतिः । महालब्धिर्महापुण्यो महावाक्यो महाद्युतिः ॥८॥ महालक्ष्मीर्महाचारो महाज्योतिर्महाश्रुतः । महामना महामूर्ति-महेभ्यः सुन्दरो वशी ॥९॥ महाशीलो महाविद्यो महाप्तो हि महाविभुः । महाज्ञानो महाध्यानो महोद्यमो महोत्तमः ॥१०॥ महासौख्यो महाध्येयो महागतिर्महानरः । महातोषो महाधैर्यो महेन्द्रो महिमालयः ॥११॥ महासुहृन्महासख्यो महातनुर्महाधिभूः । योगात्मा योगवित् योगी शास्ता यमी यमान्तकृत् ॥१२॥
महाशतम् ॥६००॥ हर्षदः पुण्यदस्तुष्टः सन्तोषी सुमतिः पतिः । सहिष्णुः पुष्ट(ष्टि)दः पुष्टः सर्वंसहः सदाभवः ॥१॥ सर्वकारणिकः शिष्टो लग्नकः सारदोऽमलः । हतकर्मा हतव्याधि-र्हतात्तिर्हतदुर्गतिः ॥२॥ पुण्यवान् मित्रयुर्मेध्यः प्रतिभूधर्ममन्दिरः । यशस्वी सुभगः शुभ्रस्त्रिगुप्तो हतदुर्भगः ॥३॥ हृषीकेशोऽप्रतात्माऽनन्तदृष्टिरतीन्द्रियः । शिवतातिरचिन्त्यर्द्धि-रलेपो मोक्षदायकः ॥४॥