________________
मेदपाटदेश - तीर्थमाला
श्रीजिनेन्द्रेभ्यो नमः ॥ चतुर्विंशति तीर्थनाथान् प्रणम्य, स्वयं दृष्टतीर्थस्मृतेर्जातहर्षात् । विचिन्त्य स्वचित्ते महापुण्यलाभं, स्तुवे तीर्थमालां विशालां रसालाम् ॥१॥ सश्रीदै(कै?)रसुरैः सेव्यः सवासवसुरैनरैः । स मे यच्छतु नैर्मल्यं संयमाराधने जिना: ।।२।।
/
सु
रैः से व्यः /
ना
ध
रा
मा
य
स
वा
स
व
सु
ल्यं म नै 'तु
श्रीवामेय इति नामगर्भ: स्वस्तिकः ॥ आदौ सम्प्रति राजकीर्तननथो (मथो) नागह्रदेशाचितं । स्वप्नात् श्रीनवखण्डनामविदितं श्रीपार्श्वनाथं जिनम् ॥ वाग्देवी च जिनेन्द्रदिव्यभवनेष्वेकादशस्वन्वहं, शान्त्यादीश्वरवीरमुख्यजिनपान् वन्दे त्रिकालं त्रिधा ॥३॥ श्रीमद्देवकुलादिवा(पा?)टकपुरे रम्ये चतुर्विंशतिप्रासादैर्वरहेमदण्डकलशैः सबिम्बपूर्णान्तरैः । श्रीवीरं ऋषभादिकान् जिनवरांस्तीर्थावतारानपि, श्रीशान्ति गुरुधर्मसूरिविनुतं वन्दे सदा सुप्रभम् ॥४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org