________________
॥१॥
॥२॥
॥३॥
॥४॥
मुनिपद्मसागर कृतः श्री हीरविजयसूरिस्वाध्यायः ॥
(२) नमिउं सिरिसिरिभवणं सिरिवीरं वीरनाहनयपायं । थोसामि जुत्तिजुत्तं सूरिवरं हीरविजयगुरुं जयप-हि असत्तो गुणगणवित्थारकित्तिसंवुत्तो । जं दटुं भवखुत्तो जणो वि मुक्खं सुहं पत्तो जह नियबाहुजुएणं तरेइ नो को वि सागरं इत्थ । तह य तुह दक्खसंघो गुणचक्कं भासिउं न पहू उड्टुं गच्छइ विहु ते कित्तिभरो देवदेववयणेणं । किं अत्थि अत्थ चित्तं अत्थि पुणो ते जणसमत्ते असमत्थो किर सहिउं गओ मिगाणं वि हूग्गसुपयावं । अडवीए घोराए ण दीसए ओ थु (धु?) वं इत्थ गयमाणो वि समाणो अक्खरकामो वि देव ! जिअकामो । अवि पुण ससुओ विसुओ विचित्त चित्तंधरो सि तं सत्तक्खरनाममंतं गुणेइ जो भत्तिनिब्भरमणो अ । सत्त भया पुण विलयं जंति तस्सेव य खणेणं जह सद्दाओ विहुणो मिगाण दीवा विमुत्तवरपाणा । जह गहनक्खत्ताणं तेयाई सूररच्छीइ तुह हीरविजयनाम-मंतेणं वयणसिद्धि वयणेसु । गुणणाओ साहूणं दिनाओ उत्तिभवणतं वायग-सुधम्मसायर-गुरुस्स सीसेण संथुओ सूरी । दितु किर सिद्धिसिद्धं सुक्खं सिरिहीरविजयगुरू
॥५॥
॥६॥
॥७॥
॥८॥
॥९॥
॥१०॥
इतिश्री हीरविजयसूरि स्वाध्यायः पूर्ण ॥मु० पद्मसागर कृतिः ॥
Jain Education International
Jain Education International
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org