________________
September-2005
43
धनस्तु मुख्यो निजमुख्यतायाः शृङ्गाररूपां कुरुते स्म भक्तिम् । दानेऽद्वितीयः सुखातोऽ?]द्वितीयो युक्तं यदम्बा हमरी प्रसन्ना ॥१५०॥ जलेबिकी: शर्करया घृतेन सिद्धाः प्रसिद्धाः प्रथमं प्रदत्ताः । क्षुधापिशाचीहननाय यन्त्र हींकाररेखा इव वृत्तरूपाः ॥१५१।। (क्षुधापिशाचीहननाय मन्ये चक्राण्यमूनीव जनैतानि ॥ पाठान्तरम् ॥) प्राज्याज्यसामोदकमोदकानां श्रेणिर्जनानां मदतं(नं) ततान । . श्रीधर्मकल्पद्रुमजा फलानां पंक्तिस्थपुण्यैरिव ढौकितासौ ॥१५२॥ स्वाद्यानि वाद्यानि न भोज्यलक्ष्म्याः हरन्ति चेतांसि न सज्जनानाम् । क्षुधाहवेनेव शरैः सरन्ध्रा-ण्यस्या- रेतृणिभटा इवाऽत्र (?) ॥१५३|| (खाद्यानि वाद्यानि ततानि पूर्वं सिद्धानि लक्ष्म्याः सुखभक्षिकायाः । छिद्रालिदम्भादिव दायकानां यशःप्रशस्त्यक्षरसंयुतानि ॥ पाठान्तरम् ॥) यशोभिरेवाऽङ्गधरैः पयोभिः संयुज्य भूयः पृथुकान् सखण्डान् । सन्तर्पयामासुरनेकजन्तून् श्राद्धा जिनेन्दोर्मतमुन्नयन्त्यः ॥१५४॥ प्रसीदनं सप्रहितं हितार्थ परोप्सितं व्यञ्जनराजियुक्तम् । भौमाग्निमुक्तं ह्युदरानलस्य मित्रस्य तुष्ट्यै किमुपायनं द्राक् ॥१५५।। भोज्यानि सर्वाण्यपि बाष्पदम्भात् स्वयं विविथुनि मुखे जनानाम् । रोषादिवोष्णानि जवात् क्षुधाया जिघांसया मोदमहोदयानि ॥१५६।। इत्यादिकृत्यानि गुरोर्गरीय:-प्रसादतो विघ्नविवर्जितानि । जातानि तद्व(त्तत्समयोचितानि तान्याद्रियन्ते प्रभुताद्भुतानि ॥१५७।।
अथ श्रीगुरुवर्णनम् ॥ माहागुरोः सेवनया नयानां निधानभूम्या मनुजस्य यस्य । स्यात् संस्तवः संस्तवनीयनामा भवेद् गुणै रत्नगणैर्धनाढ्यः ॥१५८॥ रेवाऽस्ति सेवा गुरुपुङ्गवाना-मानन्दहेतुः कविकुञ्जराणाम् । प्रवृत्तिहेतुः क(क्व)चनाऽरिजन्यः पराभवो यन्न भवेदमीषाम् ॥१५९|| यस्यां रसान्तर्बहु मज्जनेन संचित्य रोचिस्तनु सज्जनेन । औत्रत्यलाभात् कलभोऽपि यूथा-धिनाथलक्ष्मीमुररीकरोति ॥१६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org