________________
September-2005
411
लब्धे सुराज्ये द्विजनायकेन मतानि नानातिनां ग्रहोघाः । स्याद्वादरूपेऽभ्युदिते सहस्र-भानौ तदेतत् सकलं विलीनम् ॥१२४।। संमुह चन्द्रो दिनवृत्तिमस्याः, श्रियं प्रियायै प्रददौ रजन्यै । इतीव वैराद् ग्रहमौक्तिकानि लात्वा दिनेशो रजनी व्यनैषीत् ॥१२५।। शैलाधिपत्यं किल हेलिमौलि: पूर्वाचलस्य प्रथयांचकार । चन्द्रानने तेन विवर्णताऽभूत्, किमस्तशैलाधिपतेः प्रभाते ॥१२६|| कुमुद्वतीनां कमला नलिन्यै बलात् समादाय खगेन दत्ता । रोलम्बमाला किमितीव राज्ञे वक्तुं गता तेन विवर्णताऽसौ ॥१२७॥ राजाग्रजो मेऽस्तगिरेहासु मृगाजिनी पाण्डुमहोविभूतिः । शमीव शेतेऽर्क इतीव मत्वा पूर्वाद्रिसिंहासनमध्यतिष्ठत् ॥१२८|| जनैश्च तस्मिन् समये सलील-श्लीलैः सभायामवभासितायाम् । प्रज्ञापनाज्ञाननिदानसूत्रं स्वाधीयते कालकसूरिसृष्टम् ॥१२९।। पीवार्थजीवाभिगमस्म(माग?)मस्य, व्याख्यानमाख्यानकभावमिश्रम् । सभ्येभ्यचेतोहरणाय नित्यं प्रणीयते ध्वस्तसमस्तमिश्रम् ॥१३०॥ तत: पुनः पाणिनिभाष्य-हेमचन्द्रा-ऽनुभूतिप्रतिपादितानि । सवार्तिक(क)व्याकरणान्यमूनि शिष्याः पठन्त्यत्र मनीषिमुख्याः ॥१३१॥ साहित्यशास्त्राण्यपि शैव-जैन-सम्पादितान्यत्र यथाप्रयोगम् । नयांश्च केचित् परिचिन्तयन्ति, स्वीयान् विशेषात्तदिवाऽन्यदीयान् ॥१३२॥ योगोपधानोद्वहनादिकृत्यै-लॊकम्पृणैर्दानतपोगुणैश्च । भावविशुद्धैः समयं नयन्ति विमुक्तशोका इह सङ्घलोकाः ॥१३३।। स्याद्वादिनां भव्यधनव्ययेन सात्राणि गात्राणि पवित्रयन्ति । वर्याः सपर्या विधिकर्मचर्याः, शिवाय भव्याः प्रणयन्ति नव्याः ॥१३४|| अष्टाहिकापर्वणि निर्जराणां, नन्दीश्वरद्वीपवरे यथैव । स्यादुत्सवस्तद्वदिहापि नित्यं श्राद्धव्रतानां वरिवर्ति मोदः ॥१३५।। कमोदयी वार्षिकपर्वराजो विश्वाधिपत्ये सहसाऽभिषिक्तः । चतुर्थ-षष्ठा-ऽष्टमकैस्तपोभि-र्योधैः सुबोधैरिव सम्परीत: ॥१३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org