________________
September-2005
घनं धनं प्राप्य जिनस्य दासः श्रेष्ठी - दिष्टो यतिमार्गभेदे । शिवोऽवगौरी - तिरुज्ज्वलश्रीः कौलेयको वैश्रवणः स्वरूपात् ॥ ९९ ॥ अर्हदुरुज्ञानसमुच्चयानी ( ? ) साधारणं वानुभवन्ति सारम् । तेनैव तद्भाविभवस्य वृद्धि - वृद्धार्हतानामनुमीयतेऽत्र ॥ १०० ॥ श्राद्धा (य) श्च काश्चिद् गुरुभक्तियुक्ता मुक्तालतां तन्निव ( ? ) सद्गुणौघाः । तपोविशेषैः किम् दिक्पटानां स्वं मुक्तरूपं कथयन्ति साक्षात् ॥ १०१ ॥ श्राद्धा (य)श्चतस्रो विशिखा इवात्र स्वरूपतस्तीर्थमहापुरस्य । तपो विचित्रं प्रणयन्ति पुण्य-सुरद्रुमस्येव विशालशालाः ॥ १०२ ॥ वैराग्यवैरस्यदशां स्पृशन्त्यः क ( का? ) श्चिद् गृहा एव तपोधनानाम् । आदाविवान्तेऽपि भजन्ति मौनं क्षणस्य गानेऽर्थविचिन्तयेव ॥ १०३ ॥ स्वर्णं न रूप्यं यदि वाऽदनाय स्यादित्यवेत्येव युगं तदत्र । शालेस्तुबर्याश्च मिषेणमन्ये संयुज्य भोज्याय नृणां बभूव ॥ १०४॥ शाल्योदनस्तौबररूपमिश्रो यद् भुज्यते साज्यतया विशेषात् । पद्मावदाता यदि वास्ति लेश्या तद्भजमानामिह भोजनानाम् ॥१०५॥ यस्मिन्ननेकस्मितरश्मिवेश्म- चान्द्रेन्द्रनीलादिमणीसमूहान् । दृष्ट्वा बुधा: सिन्धुमतोऽधिकं नो वदन्ति रत्नाकरवर्णनेन ॥१०६॥ तथा हि
महोदधेस्तन्मथनव्यथायां प्राप्तानि रत्नानि चतुर्दशैव ।
अत्रान्वहं रात्रिकरत्नराजी पान्थैर्गृहीतापि तथाऽनुभूता ॥ १०७॥१ स्वर्गेऽपि नास्मादधिका विभूतिर्यद्वादशैवांशुकरा हि तस्मिन् । उच्चैःश्रवो-देवगजेदवो (जादयो? ) ऽपि तत्रैकरूपा इति कीर्त्यते ज्ञैः ॥१०८॥ प्रत्यापणं रत्नविवेचकानां शीतांशुभास्वन्मणयो नेके |
हरेर्गजाश्वस्य जये समर्थं नरेश्वरस्याऽश्वगजं सहस्रम् ॥१०९॥ यत्रोच्छ्लत्तुङ्गतुरङ्गरूपैः क्षुण्णा खुरैर्व्याकुलितेव भूमिः । समीरणोदीरितरेणुदम्भा - दम्भोधिमध्येन तु पित्सतीव ॥ ११०॥ आश्वासनायेव भुजं गजेन्द्राः स्वगण्डदानोदकवर्षणेन । विधाय किञ्चित् सरसां विवेकः शनैः शनैस्ते पदमादधानाः ||१११॥
Jain Education International
39
For Private & Personal Use Only
www.jainelibrary.org