________________
फेब्रुआरी - २०१२
७३
अततीति अता, चञ्चलेति विदितेत्यर्थः । ४. माता । ५. सता- विद्यमानेन । ६. युता- सहिता । ७. वाता- कम्पता ॥१३८॥
विपरीतमञ्जरी - १. ता- लक्ष्मीः , हेऽम!- रोग! । २. वाम!- सव्येतर!, ई च उमा च युमम्, तत्सम्बोधनं- हे युम! । ३. हे सम!- ऋजो!, माऽम- मा गच्छ । ४. हे साम!- समते! । ५. हे ध्याम!- धूम्र! । ६. हे याम! ॥१३९॥
गतागतः - १. मया, अवतीति क्विपि तृतीयैकवचने उवा- रक्षकेण, ता- राज्यादिलक्ष्मीरध्यासामासे । २. हे वायुसम!, असा- अलक्ष्मीका वयं ता:लक्ष्मीः कर्मतापन्ना ध्यायाम ॥१४०॥
'लोके केन किलाऽऽपि कान्तकविता? कीदृग् महावंशजश्रेणिः? ३श्रीसुरयाज्ञिकेन्द्रियजया बोध्याः समाहारतः । "हे दुःप्रव्रजितप्रदानक! कुतः का पात्रदात्रोर्भवेत्?,
“कीर्तिर्यस्य किलोत्तरं तमखिलं प्रश्नं सुरायै वद ॥१४१॥ कालिदासकविना । नाविकसदालिका । तामरसविदम । मदविसरमता सरक! विदामविदलिता नाम का? मन्थानान्तरजातिः ।
१. कालिदासाभिधेन कविना । २. नाऽविकसन्ती, आलिकानां विकसत्(ती?) श्रेणिः । किं तर्हि?
का लि दा स क वि ना विकसदालिका । ३. सवो- यज्ञो विद्यते यत्र स सवी। ता च लक्ष्मीरमरश्च देवः सवी च याज्ञिको दमश्चेन्द्रियजयस्तत्सम्बोधनं - हे तामरसविदम! । ४. मत्तोमत्सकाशादविसरमता । अविश्चेडकः समरश्च श्वा, तयोर्भावोऽविसमरता । ५. हे सरक!- सुरे!, विदां- पण्डितानाम् अविदलिता- अखण्डिता का? कीर्तिः । नामशब्दः प्राकाश्ये ।
'तमालव्यालमलिने कः क्व प्रावृषि सम्भवी? ।
आख्याति मूढः क्वाऽऽरूलैर्निस्तीर्णस्तूर्णमर्णवः? ॥१४१।। तेपोनवजलवाहे । गतागतः ।
१. तेपः- क्षरणं नवजलवाहे- नूतनजीमूते । २. हे बाल!, जवो विद्यते यस्याऽसौ जवनः, लोमपा[मा] दिना मत्वर्थीयो नः, जवनश्चाऽसौ पोतश्च जवनपोतः,
म