________________
January-2003
25
अथ तोटक छंदे द्वादस अक्षर सोल मात्रा सहित संस्कृत भाषायां ।। नकमोदपुरारपमेसगिरा, दिरदाईत्रईसुतसोरनजा । चतुराक्षर संधिरधोर्धगता, तवशत्रुगणा(ण)न्नृप हंतु सदा ॥२१।। दीर्घायु भव ३॥ (भव भव भव) ॥
इति श्रीमत्तपागण । श्रीविजयानंदसूरीगच्छे ।
राज श्री गायकवाड दत्त-कविराज बिरद । जत्ती पं. दीपविजय कविराजेन विरचिताया । श्री राठोड कुल गगन भान । महाराजाधिराज । महाराज । श्री मानसिंह महीपाल कित्ति गुन समुद्रबंध आसिरवचन श्रेयः ॥ तोटकछंद देवरछ्या | न क मो| द | पुरा र |प मे | श| गिरा | दिनकर दामोदर दि र | दा र त्र ई सु त सो रन जा त्रपुराई सुरपतच तु | राक्ष र संधि र धो ग ता सोमेसर नगिराजा |त | व | श| त्रु ग णा नृ | प | हं| तु | स दा |
संवत १८७७ वर्षे । शाके १७४२ प्रवर्तमाने । श्री आसोज सुदि विजयादशम्यां । लिखितं । स्वहस्ते ।
पं. दीपविजय कविराजे ॥ -xविभाग छछो समुद्रबन्ध- कोठा- अन्तर्गत
चतुर्दश बन्ध यां चिंतयामि सततं महा(यि) सा विरक्ता. साप्यन्यमिच्छसि(ति)जनं स जनोअ(5)न्य)सक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिग् तां च तं च मदनं च इमां च मां च ।।१।।
एकसरो हारबन्ध ||१||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org