________________
अनुसन्धान-५८
पीयूषवन्मयूखा यस्य स पीयूषमयूखो बहुव्रीहिः । मनोज्ञवृत्तत्वदास्यमेव पीयूषमयूखो मनोज्ञवृत्तत्वदास्यपीयूषमयूखः कर्मधारयः । मनोज्ञवृत्तत्वदास्यपीयूषमयूखस्य लाभो मनोज्ञवृत्तत्वदास्यपीयूषमयूख-लाभस्तत्पुरुषस्तस्मात् । अथवा मनोज्ञवृत्तेति पृथक् पदं सम्बोधनसत्कं हे मनोज्ञवृत्त !' मनोज्ञं साधु वृत्तं शीलं यस्य स बहुव्रीहिस्तस्य सम्बोधनम् । अतो 'हे देव !' हे वीतराग ! 'अस्मादृशा'मस्मत्तुल्यानां, वयमिव दृश्यन्ते इत्यस्मादृशस्तेषां; मनश्चित्तं 'तदिति' तस्मात् 'अश्मतोपि' प्रस्तरतोपि । अर्थाच्चन्द्रकान्तरत्नतः ‘कठोरं' कठिनं वर्त्तते इति शेषः । कोऽर्थः ? चन्द्रकान्तो हि विधुदर्शनतो रसं श्रवति । मन्मनसा तु महानन्दो नाश्रावि भवदर्शनत इति सप्तमवृत्तार्थः ॥७॥
टबार्थ : मन्ये, मनो यन्न मनोज्ञवृत्तं - असुं चित्त रूडूं नहीं, त्वदास्यपीयूषमयूख - ताहरा मुख अमृत, लाभात् - तेहना लाभ थकी, द्रुतं - शीघ्रं, महानंद रसं कठोरं - महा आनंद रस पामवानें आकरूं, अस्मादृशां - अम्ह सरीखं, देव - हे वीतराग, तदश्मतोपि - पाषाण थकी ।।
त्वत्तः सुदुःप्रापमिदं मयाप्तं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत्, कस्याग्रतो नायक ! पूत्करोमि ॥८॥
॥ त्वत्तः० ॥ व्याख्या ॥ 'हे नायक !' हे स्वामिन् ! 'त्वत्तो' भवतो 'रत्नत्रयं' ज्ञान-दर्शन-चारित्र-लक्षणं रत्नानां त्रयं तत्पुरुषः, 'मया आप्तं' प्राप्तम् । रत्नत्रयं किं लक्षणम् ? 'सुदुःप्राप(पं)' सुदुर्लभं, दुःखेन प्राप्यते इति दुःप्रापं तत्पुरुषः । सुष्ठ अतिशयेन दुःप्रापं सुदुःप्रापं, तत्पुरुषः । पुनः रत्नत्रयं किंलक्षणम् ? इदं प्रत्यक्षं । केन ? 'भूरिभवभ्रमेण' बहुभवभ्रान्त्यापि दुःप्रापम् । भूरयश्च ते भवाश्च भूरिभवाः कर्मधारयः । भूरिभवेषु भ्रमो भूरिभवभ्रमस्तत्पुरुषस्तेन । 'तदिति' रत्नत्रयं, 'प्रमादनिद्रावशतः' प्रमादो मद्यादि निद्राः पञ्चधा प्रसिद्धास्तेषां वशतो माहात्म्यतः, प्रमादनि(नि)द्रावशतत्पुरुषस्ततो गतं मत्तो दूरीभूतमित्यर्थः इति । 'कसा(स्या)ग्रतः' पुरतो रावां करोमि पोकारूं इति लोकोक्तिरिति ऽष्टमवृत्तार्थः ॥८॥
टबार्थ : त्वत्तः सुदुःप्रापमिदं मयाप्तं - तो दुःख पांमो कष्टै पामुं; रत्नत्रयं भूरिभवभ्रमेण - ज्ञान-दर्शन-चारित्र घणां भम(व) भमतां; प्रमादनिद्रावशतो गतं तत् - प्रमादनिद्रा तेहना वश थकुं गयुं ते; कस्याग्रतो नायक !