________________
२८
अनुसन्धान-५८
सन्तोऽसन्तस्तेषु तत्पुरुषः । पुन जैनधर्मे' जिनोक्ततत्त्वे, जिनस्यायं जैनो, जैनश्चासौ धर्मश्च जैनधर्मः कर्मधारयस्तस्मिन् । स्पृहार्त्तिजिनधर्मकरणलक्षणा चिन्ता न चक्रे। जिनधर्मे किंलक्षणे? 'स्फुटशर्मदेऽपि' प्रकटसौख्यकारकेऽपि । स्फुटं च तत् शर्म च स्फुटशर्म कर्मधारयः, स्फुटशर्म ददातीति स्फुटशर्मदस्तस्मिन् । हे जिनेश ! 'मे' मम 'विमूढभावं' विशेषेण मन्दत्वं; मूढस्य भावो मूढभावस्तत्पुरुषः । विशेषेण मूढभावो विमूढभावस्तत्पुरुषस्तं पश्य विलोकयेत्येकोविंशतितमवृत्तार्थः ॥१९॥
टबार्थ : चक्रे मया - कीधी में छइं; सत्स्वपि कामधेनुकल्पद्रु चिन्तामणिषु स्पृहार्त्तिः - ते कामधेनु कल्पद्रुम वृक्ष चिन्तामणि विषय वांछा पीडइ; न जैनधर्मे स्फुटशर्मदेपि - न जिनधर्मनें विर्षे प्रगट मोक्ष देणहार; जिनेश ! मे पश्य विमूढभावं - हे ठाकुर ! मुझनइं पश्य देखि मूर्खपणऊ ॥१९॥
सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमश्च । दारा न कारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन ॥२०॥
॥ सद्भो० ॥ व्याख्या ॥ हे पुरुषोत्तम ! 'मयका' मया, "नित्यं' निरन्तरं, 'सद्भोगलीला' प्रधानभोगक्रीडा, सन्तश्च ते भोगाश्च सद्भोगाः कर्मधारयः, सद्भोगानां लीला सद्भोगलीला तत्पुरुषः । 'चित्ते' चेतसि, 'व्यचिन्ति' विचारिता । च पुनः 'रोगकीलाः' गदशङ्कवो, रोगा एव कीला लोहोपकरणविशेषाः खीला इति लोकोक्तिः । कीलाशब्दः पुंस्त्रीलिङ्गे । रोगा एव कीला रोगकीलाः कर्मधारयः । नव्यचिन्तिषत मयका । 'धनागमो' धनप्राप्तिर्धनस्यागमो धनागमस्तत्पुरुषः, व्यचिन्ति च पुन निधनागमो' मरणागमो, निधनस्यागमो निधनागमस्तत्पुरुषः, न व्यचिन्ति नो मखेधि(?) मयका ‘दाराः' कलत्रं चित्ते व्यचिन्तिषत । 'दार' शब्दो बहुवचनान्तः पुल्लिङ्गश्च ज्ञेयः । पुनर्नरकस्य कारा गुप्तिगृहं चित्ते न व्यचिन्ति । यतो मयका किंलक्षणेनाऽधमेन पापेन अव्ययसर्वादेरकं चेति तद्धितसूत्रेणाऽक् प्रत्यये रूपसिद्धिरिति विंशतितमवृत्तार्थः ॥२०॥
टबार्थ : सद्भोगलीला न च रोगकीला - रूडा भोग चितवा न रोगपीडा चितवी; धनागमो नो निधनागमश्च - लक्ष्मीनो धनागम चींतवो न निर्धन पणउ; दारा न कारा नरकस्य चित्ते - स्त्री मन चिंतवी गोतहरूं मन धरूं नही; व्यचिन्ति नित्यं मयकाधमेन - चिंतवू निरंतर में अधमई ॥२०॥