________________
२६
अनुसन्धान- ५८
आदरोऽभूत् ‘धर्मे’ सुकृतकर्म्मणि यत्नो नाभूदिति षोडशवृत्तार्थः ॥१६॥
टबार्थ : आयुर्गलत्याशू (शु) न पापबुद्धि
आउखुं जाइ छइ शीघ्र पापबुद्धि न जाई; गतं वयो नो विषयाभिलाषः गयो योवन न गयो संसारनो अभिलाष; यत्नश्च भैषज्यविधौ न धर्मे - यत्ने करी उद्यम कीधो उषधनें, न धर्मन विषइं; स्वामिन् महामोहविडम्बना मे हे नाथ ! मोटी मोहनी विटंबना माहरी
॥१६॥
नात्मा न पुण्यं न भवो न पापं, मया विटानां कटुगीरपीयम् । अधारि कर्णे त्वयि केवलार्के, पुरि: (परि) स्फुटे सत्यपि देव ! धिग्माम्
॥१७॥
॥ नात्मा० ॥ व्याख्या ॥ हे भगवन् ! 'मया विटानां' नास्तिकादिविटपुरुषाणां ‘इयं कटुगीरपि' कर्कशोक्तिरपि; कटुश्चासौ गीश्च कटुगीः कर्मधारयः। 'कर्णे' श्रवणेऽ'धारि' धृता । इयं का ? आत्मा जीवो नास्ति, तथा 'पुण्यं' सुकृतं नास्ति, तथा 'भवो' ऽवतारो नास्ति, तथा 'पापं' दुरितं नास्ति । कस्मिन् सति ? ‘त्वयि सति' । त्वयि कथम्भूते ? 'केवलार्के' केवलं केवलज्ञानं तदेवार्को यस्य स पदैकदेशे पदसमुदायोपचारात् केवल स (श)ब्देन केवलज्ञानमुच्यते। त्वयि किंलक्षणे ? 'परिस्फुटे' अतिप्रकटे । त्वयि कथन्भूते ? 'सत्यपि' विद्यमानेऽपि । त्वयि सत्यपि विटानां वाणी कर्णे श्रुता । अतो हे देव ! हे केवलपते ! 'मां धिगस्तु' धिक्कारो भवतु गुणागुणेऽविवेकत्वादिति सप्त(दश)वृत्तार्थः ॥१७॥
बार्थ : नात्मा न पुण्यं न भवो न पापं न कीधूं आत्मानूं हित न पुण्य कीधूं न भवफेरो वारो न पाप फेडो; मायाविटानां कटुगीरपीयं - मायाकुटनी कडूई वांणीइं; अधारि कर्णे त्वयि केवलार्के - धरी कांननें विषें तुझ केवलज्ञानसूर्य आगलि प्रगटे छइ; परिस्फुटे सत्यपि दैव । धिग (ग्)मां तोही पिण हे देव ! धिकार हुवो मुझन ॥१७॥
-
"
-
न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलापतुल्यम् ॥१८॥
॥ न देव० ॥ व्याख्या ॥ हे परमेष्टिन् ! यन्मया 'देवपूजा’ऽर्हदर्चा; देवानां पूजा देवपूजा तत्पुरुष:, न कृता । च पुनर्यन्मया 'पात्रपूजा' साधुदानं; पुनर्यन्मया