________________
मई २०११
वासवमौलिवृन्दविनते कृतसमविरते, वीतसमस्तदोषकुगत जिन विशदयते । धौतशरीर कुन्दसुरभे कलभगते, चेतसि मे हि मर्म रमते तव सुगुणतते ॥१७।।
क्षिज्जितम् ॥ सिद्ध बुद्ध रागरोषपापपोषमानदोषजनन भावयुद्धसुप्रसिद्धदुनिवारवीरमारविजय । सर्वऋद्धिसिद्धिवृद्धि शुद्धलब्धिदानवचसं निरुद्धमोहमल्ल वीतराग देहि मे हि ते स्वरूपकलनमीश ! हे ॥१८॥
नाराचकः ॥ बहुलमधुमासके वरचतुर्थीदिने प्राणतस्वर्गत(तो) योऽश्वसेनाधिपस्त्रीसुवामाङ्गजः शिवपुरीतिलकसमभुजगचिह्नः । पोषमासे जिनो बहुलदशमीदिने जननकल्याणको मरकताभो वरंविशाखाभतुलराशिनवकरतनुस्त्रिंशदब्दो गृहे भुक्तराज्यः ॥१९॥ पोषमासे व्रती बहुलतैकादशी त्रिशतनरवरयुतोऽष्टमतपस्वी कोपकटधनगृहे परमान्नपारणश्छद्मनाशीतिदिने विहारी । सुपिकमधुमासके सितचतुर्थीदिने धातकीद्रुमतले षष्ठतमपसा सर्ववेदी जिनो विश्वमङ्गलकरो वेदबीजं ददौ दशगणिभ्यः ॥२०॥ पार्श्वपद्मावतीसेविताशासनः सहस्रषोडशमुनिव्रातबोधी । सोऽष्टत्रिंशत्सहस्रायिकानायकः सप्तदशकाब्दपर्यायधारी । श्रावणाष्टमीदिने वर्षशतजीवितोपोषितो मासि सम्मेतशैले वरत्रयस्त्रिंशदनगारसमसिद्धिगो भुवनहरिचन्दनो वो मुदेऽस्तु ॥२१॥
घटितगद्यविशेषकम् ॥ नमत नमत जिनपण्डितं क्लेशनाशभवि मण्डितम । जन्मसागरतरण्डितं त्रिगुणरत्नसुकरण्डितम् ॥२२॥ सुमुखम् ॥ अरतिरतिविमुक्त बोधार्क निर्माय निर्लोभ निष्काम निर्मान निष्क्रोध निःशोक
निनिद्रता, सकलविगतपाप निःसङ्ग निष्कर्म निर्दम्भ नीराग निर्वेद नीरोग निर्ग्रन्थता
ते सदा । त्रिभुवनगतवस्तुजातावबोधाग्रलक्ष्मीलसद् ---स्त्वं च निर्दोष निर्मोह निष्प्रेमता,