________________
अनुसन्धान-५५
वान्तसर्वधातुजातविश्वजन्तुघातपात ! जिनप !, शान्त ! दान्त ! सिद्धिकान्त ! पूतनीलदेहकान्त ! भूनितान्तसुकृतशान्तिदस्त्वम्
॥९॥ नाराचकः ॥ जिनमखिलगुणाकरावतारं दलितसमस्तमदेन्द्रियार्थवारम् ।। प्रशमरसतरङ्गनेत्रतारं भजत भवाब्धिमग्नलोकतारम् ॥१०॥ कुसुमलता ॥ वज्री स्वर्गिषु मानवेषु च यथा चक्री च तेजस्विनां, मार्तण्डः कनकाचलो गिरिषु वा वृक्षेषु कल्पद्रुमः । गङ्गा सर्वनदीषु वा हिमरुचिस्तारासु मुख्यस्तथा, सद्ध्यानेषु तव स्वरूपसुलयो नेतो ! मया ध्यायते ॥११॥ काव्यम् ॥ सदरीबदरीचमरीभ्रमरीशबरीखचरीसुसुरीवनरीतिपुरीमधुरीकृतगीतगुणम् । अमरीकबरीचमरीकृतचीरसमीरगतं स(श)फरीलहरीनगरीमिव शीलय जीव ! जिनम् ॥१२॥ आलिङ्गनम् ॥ सुरनरसुखसम्पदामगारं विपुलमतिपतिरमोरुकण्ठहारम् ।। कमठहठकुष्टताकुठारं स्मर पुरुषोत्तममङ्गनाविकारम् ॥१३।। कुसुमलता ॥ हेमकुचकुम्भिनी विविधसुरमानिनी कुसुमवरदामिनी वदति गीतं, भुवनपतिकामिनी मरुजवरवादिनी नागसीमन्तिनी वहति तालम् । कलितकटिमेखला श्रवणवरकुण्डला नक्रमुक्ताफला सृजति नृत्यं, चन्द्रमण्डलमुखी हंसगतिगामिनी कापि लीलावती धरती तन्ती ॥१४॥ रचितकटिकिङ्किणी खचिततनुकञ्चुका तिलकमुखशोभिनी वाति तूरं, हारकेयूरके स्तनितपदनूप(पु)रा ललितसुललन्तिका काऽपि वीणाम् । अहिपपद्मावती ताण्डवं तन्वतीतीन ! ते किं मनो हरति नैव, रोचते तन्न किं मोदसे तेन नो वेति तर्कोऽस्ति नीराग आमे ॥१५॥
घटितगद्ययुग्मम् ॥ निविद्यागुरुविद्वते गुणवते निर्ग्रन्थताराजते. ध्येयानां महते सुखं विदधते सौभाग्यतः स्फूर्जते । शुक्लध्यानवते शमं च वहते योगस्य निद्रावते, निद्रायां स्फुरतीव योगिमनसो मे ते नमोऽर्हन् सते ॥१६॥ काव्यम् ॥