SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 34 प्रासादापसदासन्दी व्यासङ्ग स्तव दस्यवः । प्रसूनं प्रसवो लास्य -मास्यं प्रसभ रासभौ ॥२२३॥ ८४ अवसाय: किसलय: कुसूलं च विकस्वरम् । मसृणं प्रासना वासी भस्माकस्मिकघस्मराः ॥२२४॥ ८५ अमावास्याः प्रतिसरः प्रसारो विसरोऽपि च । वसन्तश्च तुसारच मसारश्च रसाञ्जनम् ॥२२५॥ ८६ वसुधा व्यवसायास्त्र - वसन व्यसनानि च । तमिस्रं चास्रघस्त्रोत्राजस्रविस्रभवासिताः ॥ २२६ ॥ ८७ कैलास लालस किलास विलास लास कर्पास हास कृकलास निवास नासाः । न्यासांसमांस मसि कीकस कंस हंस ध्वंस प्रकुंस पनसा सुधसु प्रवासाः ॥ २२७॥ ८८ निर्यास प्रास वीतंसो - त्तंसालस मलीमसाः । वासा विसं तामरसं वासश्चमसबुक्कसौ ॥२२८॥ ८९ व्यासावभासदिवस - रस सारस वायसाः । वाहस: पट्टिसोच्छ्वास- मासासि मिसि बुक्कसाः ॥ २२९ ॥ ९० अन्त्यदन्त्याः ॥ मृत्सा चिकित्साप्सरसो बुभुत्सु श्चिकिस्तितं मत्सर मत्सरं च । वात्सायनोत्सारण मत्स्य दित्सु - गुत्सोत्सवोत्साह विधित्सुकुत्साः ॥ २३०॥ ९१ मध्यदन्त्याः || Jain Education International कृत्स्नं च लिप्सुरुत्सृष्ट-मुत्सानिर्भर्त्सनोत्सवाः । बीभत्साधीप्सता भीत्सु समुच्छे (त्से) कोत्से ( त्सु ? ) का अपि For Private & Personal Use Only ||२३१|| ९२ संयुक्तदन्त्याः ॥ www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy