________________
32
रोचिषो महिषोन्मेष - प्रमेषामिषमारिषम् । कल्माषोष्णीष कुल्माष- माष मेष मिषं मृषा ॥२०७॥ ६८ किल्बिषं कलुषं चाष - स्ताविष तविषौ विषम् । तविषी त्रपुषी रोष - स्तृषा तोष तृषत् त्विषः ॥२०८॥ ६९
अभिषेको भषोऽभ्रेष- पुरुषा व्यतिषेषवः । मंजूषा निकष द्वेष - दोष: कोषः कष: कृषिः ॥ २०९ ॥ ७०
उषावुषा वृषा व्याष- व्योषास्तर्षक कर्षयः । हर्षो वर्षश्च संहर्षः कर्षः कर्षः प्लुष प्लूषः ॥ २१० ॥ ७१
अम्बरीषं करीषं च तरीषं च पुरीषवत् । निपेषोऽलम्बुषः पौषो योषा श्लेषपलंकषा ॥२११॥ ७२ अन्तमूर्धन्याः ||
शीर्षं शिरीषं शुषिरं श्लेषः श्लेष्मा च शेमुषी । विशेष: शोषणं शष्प - शिष्य शैलूष शौष्कलाः ॥२१२॥ ७३
तालव्यमूर्धन्याः ||
तालव्यशादयः प्रोक्ता कथ्यन्ते दन्त्यसादयः । सुषुप्तिः सुषमा सर्पिः स्वल्पं चापि सुषुप्तकः ॥ २१३|| ७४
सुषीमं च सुषेणश्च सुषन्धिः सर्षपोऽपि च ।
दन्तमूर्धन्याः ॥
तालव्यान्ताश्च धूष्माश- गीष्पाश नृपदेशकाः ॥ २१४॥ ७५
तालव्यान्तमूर्धन्याः । मूर्धन्यनिर्देश: ( ? ) ॥
सद्यः सुधा सलिल सुन्दर सिन्दुवार सिन्दूर सान्द्र सिकता सित सेतु सूताः ।
सालूर सूर सरक स्वर सौरि सरि
स्मेर स्मरा: समर सार समीर सुराः ॥ २१५ ॥ ५६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org