________________
29
शाखा शिखा शिखर शेखर शंख शाप शंपा शिफा शफर शेफशयुः शिखंडः ।
शृङ्गार शृङ्ग शब शाव शरारि शारि
शाराः शराव शबरच शिरः शिराश्च ॥ १८१॥ ४२
1
शरीर शालीर शगेरु शेलु
शोभाञ्जनः श्रावण शाद शुद्राः । श्येनः शनैः श्लीपद शिग्रु शीधु -
शुद्धान्त शांसी: ( ? ) शितिशूर्पशौण्डाः ॥ १८२ ॥ ४३
शण्ठः शुण्ठी शतः श्रेष्ठचिश्चित्र ( श्रेष्ठश्चित्र) श्रोत्राणि शर्करा । शर्करी शर्वरी शक्ति- शुक्ति शुल्कानि शष्कली ॥१८३॥ ४४ श्रातं श्वेतं शिवि श्याव शत्रु श्वयथु शाकिनी । शिशुः श्लोकश्च शुल्वं च शालीनं च शिलीमुखम् ॥ १८४ ॥ ४५ श्लक्ष्णं श्लाधा च शीर्णं च शिक्यं श्रद्धा च शिजया । श्योनाकः शूरणः श्राणा शिक्षा श्यामा च सेवधिः || १८५ || ४६ आदितालव्याः ||
उशीर काश्मीरक किंशुकांशुकं किशोर किशारु कशेरु कौशिकम् ।
जलाशयाऽशोक कृशानु कश्यपाः
यशः पिशङ्गाऽश्म पिशाच रश्मयः || १८६ ॥ ४७
निशान्त वेशन्त विशाल पेशलं
बिलेशयाऽश्वत्थ निशीथ विंशतिः ।
विशंटकश्चानुशया शयाश्रयाः
सहोपशल्या शनिवासिताश्विनौ (?) ॥ १८७॥ ४८
Jain Education International
निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च । उशना लशुनं वेश्म कश्मलं विश्वमश्ववत् ॥१८८॥ ४९
For Private & Personal Use Only
www.jainelibrary.org