SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ 29 शाखा शिखा शिखर शेखर शंख शाप शंपा शिफा शफर शेफशयुः शिखंडः । शृङ्गार शृङ्ग शब शाव शरारि शारि शाराः शराव शबरच शिरः शिराश्च ॥ १८१॥ ४२ 1 शरीर शालीर शगेरु शेलु शोभाञ्जनः श्रावण शाद शुद्राः । श्येनः शनैः श्लीपद शिग्रु शीधु - शुद्धान्त शांसी: ( ? ) शितिशूर्पशौण्डाः ॥ १८२ ॥ ४३ शण्ठः शुण्ठी शतः श्रेष्ठचिश्चित्र ( श्रेष्ठश्चित्र) श्रोत्राणि शर्करा । शर्करी शर्वरी शक्ति- शुक्ति शुल्कानि शष्कली ॥१८३॥ ४४ श्रातं श्वेतं शिवि श्याव शत्रु श्वयथु शाकिनी । शिशुः श्लोकश्च शुल्वं च शालीनं च शिलीमुखम् ॥ १८४ ॥ ४५ श्लक्ष्णं श्लाधा च शीर्णं च शिक्यं श्रद्धा च शिजया । श्योनाकः शूरणः श्राणा शिक्षा श्यामा च सेवधिः || १८५ || ४६ आदितालव्याः || उशीर काश्मीरक किंशुकांशुकं किशोर किशारु कशेरु कौशिकम् । जलाशयाऽशोक कृशानु कश्यपाः यशः पिशङ्गाऽश्म पिशाच रश्मयः || १८६ ॥ ४७ निशान्त वेशन्त विशाल पेशलं बिलेशयाऽश्वत्थ निशीथ विंशतिः । विशंटकश्चानुशया शयाश्रयाः सहोपशल्या शनिवासिताश्विनौ (?) ॥ १८७॥ ४८ Jain Education International निशितं पिशितं प्रश्नः पिशुनो दशनोऽपि च । उशना लशुनं वेश्म कश्मलं विश्वमश्ववत् ॥१८८॥ ४९ For Private & Personal Use Only www.jainelibrary.org
SR No.229404
Book TitleMaheshwar Kavi Virachita Sanshayagaral Janguli Nammala
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherZZ_Anusandhan
Publication Year
Total Pages24
LanguageHindi
ClassificationArticle & 0_not_categorized
File Size435 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy